SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२४ दीघनिकाये महावग्गट्टकथा (३.१६६-१६६) अहं भिक्खुसङ्घन्ति अहमेव भिक्खुसङ्घ परिहरिस्सामीति वा ममुद्देसिकोति अहं उद्दिसितब्बतुन उद्देसो अस्साति ममुद्देसिको। मंयेव उद्दिसित्वा मम पच्चासीसमानो भिक्खुसङ्घो होतु, मम अच्चयेन वा मा अहेसुं, यं वा तं वा होतूति इति वा यस्स अस्साति अत्थो । न एवं होतीति बोधिपल्लङ्केयेव इस्सामच्छरियानं विहतत्ता एवं न होति । स किन्ति सो किं । आसीतिकोति असीतिसंवच्छरिको । इदं पच्छिमवयअनुप्पत्तभावदीपनत्थं वुत्तं । वेठमिस्सकेनाति बाहबन्धचक्कबन्धादिना पटिसङ्खरणेन वेठमिस्सकेन । मञ्जति जिण्णसकटं विय वेठमिस्सकेन मजे यापेति । अरहत्तफलवेठनेन चतुइरियापथकप्पनं तथागतस्स होतीति दस्सेति । इदानि तमत्थं पकासेन्तो यस्मिं, आनन्द, समयेतिआदिमाह । तत्थ सब्बनिमित्तानन्ति रूपनिमित्तादीनं | एकच्चानं वेदनानन्ति लोकियानं वेदनानं । तस्मातिहानन्दाति यस्मा इमिना फलसमापत्तिविहारेन फासु होति, तस्मा तुम्हेपि तदत्थाय एवं विहरथाति दस्सेति । अत्तदीपाति महासमुद्दगतदीपं विय अत्तानं दीपं पतिहँ कत्वा विहरथ । अत्तसरणाति अत्तगतिकाव होथ, मा अञ्जगतिका । धम्मदीपधम्मसरणपदेसुपि एसेव नयो। तमतग्गेति तमअग्गे। मज्झे तकारो पदसन्धिवसेन वुत्तो। इदं वुत्तं होति- “इमे अग्गतमाति तमतग्गा''ति । एवं सब्बं तमयोगं छिन्दित्वा अतिविय अग्गे उत्तमभावे एते, आनन्द, मम भिक्खू भविस्सन्ति । तेसं अतिअग्गे भविस्सन्ति, ये केचि सिक्खाकामा, सब्बेपि ते चतुसतिपट्टानगोचराव भिक्खू अग्गे भविस्सन्तीति अरहत्तनिकूटेन देसनं सङ्गण्हाति । दुतियभाणवारवण्णना निद्विता । निमित्तोभासकथावण्णना १६६. वेसालिं पिण्डाय पाविसीति कदा पाविसि ? उक्कचेलतो निक्खमित्वा वेसालिं गतकाले | भगवा किर वुट्ठवस्सो वेळुवगामका निक्खमित्वा सावत्थिं गमिस्सामीति आगतमग्गेनेव पटिनिवत्तन्तो अनुपुब्बेन सावत्थिं पत्वा जेतवनं पाविसि । धम्मसेनापति भगवतो वत्तं दस्सेत्वा दिवाट्टानं गतो । सो तत्थ अन्तेवासिकेसु वत्तं दस्सेत्वा पटिक्कन्तेसु दिवाट्ठानं सम्मज्जित्वा चम्मक्खण्डं पञपेत्वा पादे पक्खालेत्वा पल्लवं आभुजित्वा 124 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy