SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ (३.१३४-१३४) राजअपरिहानियधम्मवण्णना ९७ गामसीमा वा निगमसीमा वा आकुला, चोरा परियुट्ठिता"ति सुत्वा- “को गन्त्वा इमं अमित्तमद्दनं करिस्सती"ति वुत्ते - "अहं पठमं, अहं पठमन्ति वत्वा गच्छन्तापि समग्गा वुट्टहन्ति नाम । एकस्स पन कम्मन्ते ओसीदमाने सेसा राजानो पुत्तभातरो पेसेत्वा तस्स कम्मन्तं उपत्थम्भयमानापि, आगन्तुकराजानं - "असुकस्स गेहं गच्छतु, असुकस्स गेहं गच्छतू''ति अवत्वा सब्बे एकतो सङ्गण्हन्तापि, एकस्स मङ्गले वा रोगे वा अञ्जस्मिं वा पन तादिसे सुखदुक्खे उप्पन्ने सब्बे तत्थ सहायभावं गच्छन्तापि समग्गा वज्जिकरणीयानि करोन्ति नाम । अपञत्तन्तिआदीसु पुब्बे अकतं सुकं वा बलिं वा दण्डं वा आहरापेन्ता अपञत्तं पञपेन्ति नाम । पोराणपवेणिया आगतमेव पन अनाहरापेन्ता पञ्चत्तं समुच्छिन्दन्ति नाम । चोरोति गहेत्वा दस्सिते अविचिनित्वाव छेज्जभेज्जं अनुसासेन्ता पोराणं वज्जिधम्म समादाय न वत्तन्ति नाम । तेसं अपञत्तं पञपेन्तानं अभिनवसुङ्कादीहि पीळिता मनुस्सा- “अतिउपद्दतम्ह, को इमेसं विजिते वसिस्सती"ति पच्चन्तं पविसित्वा चोरा वा चोरसहाया वा हुत्वा जनपदं पहरन्ति । पञत्तं समुच्छिन्दन्तानं पवेणीआगतानि सुङ्कादीनि अगण्हन्तानं कोसो परिहायति । ततो हथिअस्सबलकायओरोधादयो यथानिबद्धं वढं अलभमाना थामेन बलेन परिहायन्ति । ते नेव युद्धक्खमा होन्ति, न पारिचरियक्खमा । पोराणं वज्जिधम्मं समादाय अवत्तन्तानं विजिते मनुस्सा – “अम्हाकं पुत्तं पितरं भातरं अचोरंयेव चोरोति कत्वा छिन्दिंसु भिन्दिसूति कुज्झित्वा पच्चन्तं पविसित्वा चोरा वा चोरसहाया वा हुत्वा जनपदं पहरन्ति, एवं राजूनं परिहानि होति, पञत्तं पञपेन्तानं पन “पवेणीआगतमेव राजानो करोन्तीति मनुस्सा हट्टतुट्ठा कसिवाणिज्जादिके कम्मन्ते सम्पादेन्ति । पञत्तं असमुच्छिन्दन्तानं पवेणीआगतानि सुङ्कादीनि गण्हन्तानं कोसो वड्डति, ततो हत्थिअस्सबलकायओरोधादयो यथानिबद्धं वर्ल्ड लभमाना थामबलसम्पन्ना युद्धक्खमा चेव पारिचरियक्खमा च होन्ति । पोराणं वज्जिधम्मन्ति एत्थ पुब्बे किर वज्जिराजानो “अयं चोरो"ति आनेत्वा दस्सिते "गण्हथ नं चोर"न्ति अवत्वा विनिच्छयमहामत्तानं देन्ति । ते विनिच्छिनित्वा सचे अचोरो होति, विस्सज्जेन्ति । सचे चोरो, अत्तना किञ्चि अवत्वा वोहारिकानं देन्ति । तेपि अचोरो चे, विस्सज्जेन्ति । चोरो चे, सुत्तधरानं देन्ति । तेपि विनिच्छिनित्वा अचोरो चे, विस्सज्जेन्ति। चोरो चे, अट्ठकुलिकानं देन्ति। तेपि तथैव कत्वा सेनापतिस्स, सेनापति उपराजस्स, उपराजा रञो, राजा विनिच्छिनित्वा अचोरो चे, विस्सज्जेति । 97 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy