SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये महावग्गट्ठकथा (२.१२९-१२९) अट्ठविमोक्खवण्णना १२९. एवं एकस्स भिक्खुनो निगमनञ्च नामञ्च दस्सेत्वा इतरस्स दस्सेतुं अट्ठ खो इमेतिआदिमाह । तत्थ विमोक्खोति केनटेन विमोक्खो ? अधिमुच्चनढेन । को पनायं अधिमुच्चनट्ठो नाम ? पच्चनीकधम्मेहि च सुट्ट मुच्चनट्ठो, आरम्मणे च अभिरतिवसेन सुटु मुच्चनट्ठो, पितुअङ्के विस्सट्ठङ्गपच्चङ्गस्स दारकस्स सयनं विय अनिग्गहितभावेन निरासङ्कताय आरम्मणे पवत्तीति वुत्तं होति । अयं पनत्थो पच्छिमे विमोक्खे नत्थि, पुरिमेसु सब्बेसु अत्थि। __ रूपी रूपानि पस्सतीति एत्थ अज्झत्तं केसादीसु नीलकसिणादीसु नीलकसिणादिवसेन उप्पादितं रूपज्झानं रूपं, तदस्सत्थीति रूपी। बहिद्धा रूपानि पस्सतीति बहिद्धापि नीलकसिणादीनि रूपानि झानचक्खुना पस्सति । इमिना अज्झत्तबहिद्धावत्थुकेसु कसिणेसु उप्पादितज्झानस्स पुग्गलस्स चत्तारि रूपावचरज्झानानि दस्सितानि । अज्झत्तं अरूपसञ्जीति अज्झत्तं न रूपसञी, अत्तनो केसादीसु अनुप्पादितरूपावचरज्झानोति अत्थो । इमिना बहिद्धा परिकम्मं कत्वा बहिद्धाव उप्पादितज्झानस्स पुग्गलस्स रूपावचरज्झानानि दस्सितानि । सुभन्त्वेव अधिमुत्तो होतीति इमिना सुविसुद्धेसु नीलादीसु वण्णकसिणेसु झानानि दस्सितानि । तत्थ किञ्चापि अन्तोअप्पनायं सुभन्ति आभोगो नत्थि, यो पन विसुद्धं सुभं कसिणमारम्मणं करित्वा विहरति, सो यस्मा सुभन्ति अधिमुत्तो होतीति वत्तब्बतं आपज्जति, तस्मा एवं देसना कता। पटिसम्भिदामग्गे पन - "कथं सुभन्त्वेव अधिमुत्तो होतीति विमोक्खो? इध भिक्खु मेत्तासहगतेन चेतसा एकं दिसं फरित्वा विहरति...पे०... मेत्ताय भावितत्ता सत्ता अप्पटिकूला होन्ति। करुणा, मुदिता, उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति...पे०... उपेक्खाय भावितत्ता सत्ता अप्पटिकूला होन्ति । एवं सुभं त्वेव अधिमुत्तो होतीति विमोक्खो''ति (पटि० म० १.२१२) वुत्तं । सब्बसो रूपसज्ञानन्तिआदीसु यं वत्तब्बं, तं सबं विसुद्धिमग्गे वुत्तमेव । अयं अट्ठमो विमोक्खोति अयं चतुन्नं खन्धानं सब्बसो विसुद्धत्ता विमुत्तत्ता अट्ठमो उत्तमो विमोक्खो नाम। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy