SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ (२.१२७-१२७) सत्तविणट्ठितिवण्णना इदानि अनुक्कमेन तमत्थं विभजन्तो कतमा सत्तातिआदिमाह । तत्थ सेय्यथापीति निदस्सनत्थे निपातो, यथा मनुस्साति अत्थो । अपरिमाणेसु हि चक्कवाळेसु अपरिमाणानं मनुस्सानं वण्णसण्ठानादिवसेन द्वेपि एकसदिसा नत्थि। येपि हि कत्थचि यमकभातरो वण्णेन वा सण्ठानेन वा एकसदिसा होन्ति, तेसम्पि आलोकितविलोकितकथितहसितगमनठानादीहि विसेसो होतियेव । तस्मा नानत्तकायाति वुत्ता। पटिसन्धिसञा पन नेसं तिहेतुकापि द्विहेतुकापि अहेतुकापि होन्ति, तस्मा नानत्तसञिनोति वुत्ता। एकच्चे च देवाति छ कामावचरदेवा। तेसु हि केसञ्चि कायो नीलो होति, केसञ्चि पीतकादिवण्णो । सञा पन नेसं द्विहेतुकापि तिहेतुकापि होन्ति, अहेतुका नत्थि । एकच्चे च विनिपातिकाति चतुअपायविनिमुत्ता उत्तरमाता यक्खिनी, पियङ्करमाता, फुस्समित्ता, धम्मगुत्ताति एवमादिका अछे च वेमानिका पेता। एतेसहि पीतओदातकाळमङ्गुरच्छविसामवण्णादिवसेन चेव किसथूलरस्सदीघवसेन च कायो नाना होति, मनुस्सानं विय द्विहेतुकतिहेतुकअहेतुकवसेन सापि । ते पन देवा विय न महेसक्खा, कपणमनुस्सा विय अप्पेसक्खा, दुल्लभघासच्छादना दुक्खपीळिता विहरन्ति । एकच्चे काळपक्खे दुक्खिता जुण्हपक्खे सुखिता होन्ति, तस्मा सुखसमुस्सयतो विनिपतितत्ता विनिपातिकाति वुत्ता। ये पनेत्थ तिहेतुका तेसं धम्माभिसमयोपि होति, पियङ्करमाता हि यक्खिनी पच्चूससमये अनुरुद्धत्थेरस्स धम्मं सज्झायतो सुत्वा "मा सहमकरि पियङ्कर, भिक्ख धम्मपदानि भासति । अपि धम्मपदं विजानिय, पटिपज्जेम हिताय नो सिया । पाणेसु च संयमामसे, सम्पजानमुसा न भणामसे । सिक्खेम सुसील्यमत्तनो, अपि मुच्चेम पिसाचयोनिया''ति ।। (सं० नि० १.२.४०) एवं पुत्तकं सज्ञापेत्वा तं दिवसं सोतापत्तिफलं पत्ता । उत्तरमाता पन भगवतो धम्म सुत्वाव सोतापन्ना जाता। ब्रह्मकायिकाति ब्रह्मपारिसज्जब्रह्मपुरोहितमहाब्रह्मानो। पठमाभिनिब्बत्ताति ते सब्बेपि पठमेन झानेन अभिनिब्बत्ता । तेसु ब्रह्मपारिसज्जा पन परित्तेन अभिनिब्बत्ता, तेसं कप्पस्स ततियो भागो आयुप्पमाणं । ब्रह्मपुरोहिता मज्झिमेन, तेसं उपड्डकप्पो आयुप्पमाणं, 89 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy