SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ (२.९९-१०३) पटिच्चसमुप्पादवण्णना ७९ हिनोति पवत्तति, तस्मा "हेतू"ति वुच्चति । यस्मा तं फलं निदेति- "हन्द, नं गण्हथा'"ति अप्पेति विय तस्मा निदान। यस्मा फलं ततो समुदेति उप्पज्जति, तञ्च पटिच्च एति पवत्तति, तस्मा समुदयोति च पच्चयोति च वुच्चति । एस नयो सब्बत्थ । अपि च यदिदं जातीति एत्थ यदिदन्ति निपातो। तस्स सब्बपदेसु लिङ्गानुरूपतो अत्थो वेदितब्बो । इध पन- “या एसा जाती"ति अयमस्स अत्थो । जरामरणस्स हि जाति उपनिस्सयकोटिया पच्चयो होति । ९९. भवपदे - “किम्हिची"ति इमिना ओकासपरिग्गहो कतो। तत्थ हेट्ठा अवीचिपरियन्तं कत्वा उपरि परनिम्मितवसवत्तिदेवे अन्तोकरित्वा कामभवो वेदितब्बो । अयं नयो उपपत्तिभवे । इध पन कम्मभवे युज्जति । सो हि जातिया उपनिस्सयकोटियाव पच्चयो होति । उपादानपदादीसुपि- “किम्हिची"ति इमिना ओकासपरिग्गहोव कतोति वेदितब्बो। १००. उपादानपच्चया भवोति एत्थ कामुपादानं तिण्णम्पि कम्मभवानं तिण्णञ्च उपपत्तिभवानं पच्चयो, तथा सेसानिपीति उपादानपच्चया चतुवीसतिभवा वेदितब्बा । निप्परियायेनेत्थ द्वादस कम्मभवा लब्भन्ति । तेसं उपादानानि सहजातकोटियापि उपनिस्सयकोटियापि पच्चयो । १०१. रूपतहाति रूपारम्मणे तण्हा । एस नयो सद्दतण्हादीसु । सा पनेसा तण्हा उपादानस्स सहजातकोटियापि उपनिस्सयकोटियापि पच्चयो होति । १०२. एस पच्चयो तण्हाय, यदिदं वेदनाति एत्थ विपाकवेदना तण्हाय उपनिस्सयकोटिया पच्चयो होति, अञ्जा अञथापीति । १०३. एत्तावता पन भगवा वट्टमूलभूतं पुरिमतण्हं दस्सेत्वा इदानि देसनं, पिट्ठियं पहरित्वा केसेसु वा गहेत्वा विरवन्तं विरवन्तं मग्गतो ओक्कमेन्तो विय नवहि पदेहि समुदाचारतण्हं दस्सेन्तो – “इति खो पनेतं, आनन्द, वेदनं पटिच्च तण्हा"तिआदिमाह । तत्थ तण्हाति द्वे तण्हा एसनतण्हा च, एसिततण्हा च । याय तण्हाय अजपथसङ्घपथादीनि पटिपज्जित्वा भोगे एसति गवसति, अयं एसनतण्हा नाम । या तेसु एसितेसु गवेसितेसु पटिलद्धेसु तण्हा, अयं एसिततण्हा नाम । तदुभयम्पि समुदाचारतण्हाय एव अधिवचनं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009980
Book TitleMahavaggatthakatha
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages466
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy