SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ (१.८-८) चूळसीलवण्णना अदिट्ठजोतना पुच्छा नत्थि । “ इदं नाम अञ्ञेहि पण्डितेहि समणब्राह्मणेहि सद्धिं संसन्दित्वा देसेस्सामी 'ति समन्नाहारस्सेव अनुप्पज्जनतो दिट्ठसंसन्दना पुच्छापि नत्थि । यस्मा पन बुद्धानं एकधम्मेपि आसप्पना परिसप्पना नत्थि, बोधिमण्डेयेव सब्बा कङ्क्षा छिन्ना; तस्मा विमतिच्छेदना पुच्छापि नत्थियेव । अवसेसा पन द्वे पुच्छा बुद्धानं अत्थि, तासु अयं कथेतुकम्यता पुच्छा नाम । ८. इदानि तं कथेतुकम्यताय पुच्छाय पुच्छितमत्थं कथेतुं “पाणातिपातं पहाया ''तिआदिमाह । ६५ तत्थ पाणस्स अतिपातो पाणातिपातो, पाणवधो, पाणघातोति वुत्तं होति । पाणोति चेत्थ वोहारतो सत्तो, परमत्थतो जीवितिन्द्रियं तस्मिं पन पाणे पाणसञ्ञिनो जीवितिन्द्रियुपच्छेदकउपक्कमसमुट्ठापिका कायवचीद्वारानं अञ्ञतरद्वारप्पवत्ता वधकचेतना पाणातिपातो । सो गुणविरहितेसु तिरच्छानगतादीसु पाणेसु खुद्दके पाणे अप्पसावज्जो, महासरीरे महासावज्जो, कस्मा ? पयोगमहन्तताय । पयोगसमत्तेपि वत्थुमहन्तताय । गुणवन्ते मनुस्सादीसु अप्पगुणे पाणे अप्पसावज्जो, महागुणे महासावज्जो । सरीरगुणानं पन समभावे सति किलेसानं उपक्कमानञ्च मुदुताय अप्पसावज्जो, तिब्बताय महासावज्जोति वेदितब्बो । तस्स पञ्च सम्भारा होन्ति - पाणी, पाणसञ्ञिता, वधकचित्तं, उपक्कमो, तेन मरणन्ति । छ पयोगा- साहत्थिको, आणत्तिको, निस्सग्गियो, थावरो, विज्जामयो, इद्धिमयोति । इमस्मिं पनत्थे वित्थारियमाने अतिविय पपञ्चो होति, तस्मा तं न वित्थारयाम, अञ्ञञ्च एवरूपं । अत्थिकेहि पन समन्तपासादिकं विनयट्ठकथं ओलोकेत्वा गब्बं । Jain Education International पहायाति इमं पाणातिपातचेतनासङ्घातं दुस्सील्यं पजहित्वा । पटिविरतोति पहीनकालतो पट्ठाय ततो दुस्सील्यतो ओरतो विरतोव । नत्थि तस्स वीतिक्कमिस्सामीति चक्खसोतविय्या धम्मा पगेव कायिकाति इमिनाव नयेन असुपि एवरूपेसु पदेसु अत्थो वेदितब्बो | समणोति भगवा समितपापताय लद्धवोहारो । गोतमोति गोत्तवसेन । न केवलञ्च 65 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy