SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ २४ दीघनिकाये सीलक्खन्धवग्गट्ठकथा “सत्तसुत्तसहस्सानि, सत्तसुत्तसतानि च । द्वासट्टि चेव सुत्तन्ता, एसो संयुत्तसङ्गहो''ति ।। कतमो अङ्गत्तरनिकायो ? एकेकअङ्गातिरेकवसेन कथितानि चित्तपरियादानादीनि नव सुत्तसहस्सानि पञ्च सुत्तसतानि सत्तपञासञ्च सुत्तानि । "नव सुत्तसहस्सानि, पञ्च सुत्तसतानि च । सत्तपास सुत्तानि, सङ्ख्या अङ्गुत्तरे अय"न्ति ।। कतमो खुद्दकनिकायो? सकलं विनयपिटकं, अभिधम्मपिटकं, खुद्दकपाठादयो च पुब्बे दस्सिता पञ्चदसप्पभेदा, ठपेत्वा चत्तारो निकाये अवसेसं बुद्धवचनं । "ठपेत्वा चतुरोपेते, निकाये दीघआदिके । तदनं बुद्धवचनं, निकायो खुद्दको मतो"ति ।। एवं निकायवसेन पञ्चविधं । कथं अङ्गवसेन नवविधं ? सब्बमेव हिदं सुत्तं, गेय्यं, वेय्याकरणं, गाथा, उदानं, इतिवृत्तकं, जातकं, अब्भुतधम्मं, वेदल्लन्ति नवप्पभेदं होति। तत्थ उभतोविभङ्गनिहेसखन्धकपरिवारा. सत्तनिपाते मङ्गलसत्तरतनसत्तनालकसत्ततवट्टकसत्तानि च अचम्पि च सत्तनामकं तथागतवचनं सत्तन्ति वेदितब्बं | सब्बम्पि सगाथकं सत्तं गेय्यन्ति वेदितब्बं । विसेसेन संयुत्तके सकलोपि सगाथवग्गो, सकलम्पि अभिधम्मपिटकं, निग्गाथकं सुत्तं, यञ्च अझम्पि अट्ठहि अङ्गेहि असङ्गहितं बुद्धवचनं, तं वेय्याकरणन्ति वेदितब्बं । धम्मपदं, थेरगाथा,थेरीगाथा, सुत्तनिपाते नोसुत्तनामिका सुद्धिकगाथा च गाथाति वेदितब्बा । सोमनस्साणमयिकगाथा पटिसंयुत्ता द्वेअसीति सुत्तन्ता उदानन्ति वेदितब्बं । “वुत्तव्हेतं भगवता''तिआदिनयप्पवत्ता दसुत्तरसतसुत्तन्ता इतिवृत्तकन्ति वेदितब्बं । अपण्णकजातकादीनि पञ्जासाधिकानि पञ्चजातकसतानि 'जातक'न्ति वेदितब्बं । “चत्तारोमे, भिक्खवे, अच्छरिया अब्भुता धम्मा आनन्दे"तिआदिनयप्पवत्ता (दी० नि० २.२०९) सब्बेपि अच्छरियब्भुतधम्मपटिसंयुत्तसुत्तन्ता अन्भुतधम्मन्ति वेदितब्। चूळवेदल्ल-महावेदल्ल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy