SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गट्ठकथा अत्थं नानुभोन्ति, तेसं ते धम्मा दुग्गहिता दीघरत्तं अहिताय दुक्खाय संवत्तन्ति । तं किस्स हेतु ? दुग्गहितत्ता, भिक्खवे, धम्मान"न्ति (म० नि० १.२३८)। या पन सुग्गहिता सीलक्खन्धादिपारिपूरियेव आकङ्खमानेन परियापुटा, न उपारम्भादिहेतु, अयं निस्सरणत्था। यं सन्धाय वुत्तं- “तेसं ते धम्मा सुग्गहिता दीघरत्तं हिताय सुखाय संवत्तन्ति । तं किस्स हेतु ? सुग्गहितत्ता, भिक्खवे, धम्मान''न्ति (म० नि० १.२३९)। यं पन परिञातक्खन्धो पहीनकिलेसो भावितमग्गो पटिविद्धाकुप्पो सच्छिकतनिरोधो खीणासवो केवलं पवेणीपालनत्थाय वंसानुरक्खणत्थाय परियापुणाति, अयं भण्डागारिकपरियत्तीति । विनये पन सुप्पटिपन्नो भिक्खु सीलसम्पदं निस्साय तिस्सो विज्जा पापुणाति, तासंयेव च तत्थ पभेदवचनतो। सुत्ते सुप्पटिपन्नो समाधिसम्पदं निस्साय छ अभिज्ञा पापुणाति, तासंयेव च तत्थ पभेदवचनतो । अभिधम्मे सुप्पटिपन्नो पासम्पदं निस्साय चतस्सो पटिसम्भिदा पापुणाति, तासञ्च तत्थेव पभेदवचनतो, एवमेतेसु सुप्पटिपन्नो यथाक्कमेन इमं विज्जात्तयछळभिज्ञाचतुप्पटिसम्भिदाभेदं सम्पत्तिं पापुणाति । विनये पन दुप्पटिपन्नो अनुज्ञातसुखसम्फस्सअत्थरणपावुरणादिफस्ससामञतो पटिक्खित्तेसु उपादिन्नकफस्सादीसु अनवज्जसञी होति । वुत्तम्पि हेतं - "तथाहं भगवता धम्म देसितं आजानामि, यथा ये मे अन्तरायिका धम्मा अन्तरायिका वुत्ता भगवता, ते पटिसेवतो नालं अन्तरायाया"ति (म० नि० १.२३४)। ततो दुस्सीलभावं पापुणाति । सुत्ते दुप्पटिपन्नो – “चत्तारो मे, भिक्खवे, पुग्गला सन्तो संविज्जमाना''तिआदीसु (अ० नि० १.४.५) अधिप्पायं अजानन्तो दुग्गहितं गण्हाति, यं सन्धाय वुत्तं- “अत्तना दुग्गहितेन अम्हे चेव अब्भाचिक्खति, अत्तानञ्च खणति, बहुञ्च अपुञ्ज पसवती"ति (म० नि० १.२३६)। ततो मिच्छादिट्टितं पापुणाति । अभिधम्मे दुप्पटिपन्नो धम्मचिन्तं अतिधावन्तो अचिन्तेय्यानिपि चिन्तेति । ततो चित्तक्खेपं पापुणाति, वुत्तव्हेतं"चत्तारिमानि, भिक्खवे, अचिन्तेय्यानि, न चिन्तेतब्बानि, यानि चिन्तेन्तो उम्मादस्स विघातस्स भागी अस्सा"ति (अ० नि० १.४.७७)। एवमेतेसु दुप्पटिपन्नो यथाक्कमेन इमं दुस्सीलभाव मिच्छादिट्ठिता चित्तक्खेपभेदं विपत्तिं पापुणाती"ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy