SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथा खुद्दकनिकायोति इदं सुत्तन्तपिटकं नाम । धम्मसङ्गहो, विभङ्गो, धातुकथा, पुग्गलपञ्ञत्ति, कथावत्थु, यमकं, पट्ठानन्ति - इदं अभिधम्मपिटकं नाम । तत्थ - “विविधविसेसनयत्ता, विनयनतो चेव कायवाचानं । विनयत्थविदूहि अयं, विनयो विनयोति अक्खातो" ।। विविधा हि एत्थ पञ्चविधपातिमोक्खुद्देसपाराजिकादि सत्त आपत्तिक्खन्धमातिका विभङ्गादिप्पभेदा नया। विसेसभूता च दळहीकम्मसिथिलकरणप्पयोजना अनुपञ्ञत्तिनया । कायिकवाचसिकअज्झाचारनिसेधनतो चेस कायं वाचञ्च विनेति, तस्मा विविधनयत्ता विसेसनयत्ता कायवाचानं विनयनतो चेव विनयोति अक्खातो । तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं - "विविधविसेसनयत्ता, विनयनतो चेव कायवाचानं । विनयत्थविदूहि अयं, विनयो विनयोति अक्खातो 'ति । । इतरं पन - " अत्थानं सूचनतो सुवुत्ततो, सवनतोथ सूदनतो । सुत्ताणा सुत्तसभागतो च, सुत्तन्ति अक्खातं । । तञ्हि अत्तत्थपरत्थादिभेदे अत्थे सूचेति । सुवुत्ता चेत्थ अत्था, वेनेय्यज्झासयानुलोमेन वुत्तत्ता। सवति चेतं अत्थे सस्समिव फलं, पसवतीति वुत्तं होति । सूदति तं व खीरं, पग्घरापेतीति वुत्तं होति । सुटु च ने तायति, रक्खतीति वुत्तं होति । सुत्तसभागञ्चेतं, यथा हि तच्छकानं सुतं पमाणं होति, एवमेतम्पि विञ्जूनं । यथा च सुत्तेन सङ्गहितानि पुप्फानि न विकिरीयन्ति, न विद्धंसीयन्ति एवमेव तेन सङ्गहिता अत्था । तेनेतमेतस्स वचनत्थकोसल्लत्थं वुत्तं – Jain Education International " अत्थानं सूचनतो, सुवुत्ततो सवनतोथ सूदनतो । सुत्ताणा सुत्तसभागतो च, सुत्तन्ति अक्खात "न्ति । । १७ 17 9 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy