SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ [य - ह] गाथानुक्कमणिका ____ [६१] मयञ्च भरिया नातिक्कमाम-१४७ मुहुत्तजातोव गवम्पती यथा-५८ यस्थ च दिन्नमहप्फलमाहु-१८६ यथेव लोकम्हि विपस्सिआदयो-५७ ये केचि बुद्धं सरणं गतासे- १८९ यो च बुद्धञ्च धम्मञ्च-१८८ यं एत्थ वुड्डिमन्तो-१८ साधु धम्मरुचि राजा-१४१ सिथिलं धनितञ्च दीघरस्सं-१४५ सीतं उण्हं पटिहन्ति-२४४ सीलकथाधुतधम्मा-२ सीलं योगिस्सलङ्कारो-५३ सीले पतिट्ठाय नरो सपो -५४ सीहळदीपं पन आभताथ-२ सुगतस्स ओरसानं-१ सुणातु मे-११, १२, १३, १४ सुभासितं सुलपितं-११० सो अहं विचरिस्सामि-१८७ रागविरागमनेजमसोकं-१८५ हित्वा पुनप्पुनागतमत्थं-२ हीनेन ब्रह्मचरियेन-१४७ लुद्धो अत्थं न जानाति-५१ विनासयति अस्सलु-३१ विविधविसेसनयत्ता - १७ विहारदानं सङ्घस्स-२४५ सङ्केतवचनं सच्च-२८५ सङ्कित्तेनपि देसेति-१४२ सङ्घोति कित्तयन्तस्स-५१ सच्चानि पच्चयाकारदेसना-२ सतेहि पञ्चहि कता-२६ सत्तसुत्तसहस्सानि-२४ सब्बा च अभिजायो-२ समयं अविलोमेन्तो-२ समवाये खणे काले-३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy