SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ १४ दीघनिकाये सीलक्खन्धवग्गट्ठकथा "सुणातु मे, भन्ते, सङ्घो, यदि सङ्घस्स पत्तकल्लं, अहं आयस्मता महाकस्सपेन धम्मं पुट्ठो विस्सज्जेय्य''न्ति । अथ खो आयस्मा आनन्दो उठायासना एकंसं चीवरं कत्वा थेरे भिक्खू वन्दित्वा धम्मासने निसीदि दन्तखचितं बीजनिं गहेत्वा । अथ खो आयस्मा महाकस्सपो भिक्खू पुच्छि – “कतरं, आवुसो, पिटकं पठमं सनायामाति ? “सुत्तन्तपिटकं, भन्ते"ति । "सुत्तन्तपिटके चतस्सो सङ्गीतियो, तासु पठमं कतरं सङ्गीति"न्ति ? “दीघसङ्गीति, भन्ते'ति । “दीघसङ्गीतियं चतुतिंस सुत्तानि, तयो वग्गा, तेसु पठमं कतरं वग्ग"न्ति ? "सीलक्खन्धवग्गं, भन्ते"ति । “सीलक्खन्धवग्गे तेरस सुत्तन्ता, तेसु पठमं कतरं सुत्त'न्ति ? "ब्रह्मजालसुत्तं नाम भन्ते, तिविधसीलालङ्कतं, नानाविधमिच्छाजीवकहनलपनादिविद्धंसनं, द्वासहिदिट्ठिजालविनिवेठनं, दससहस्सिलोकधातुकम्पनं, तं पठमं सङ्गायामा"ति । अथ खो आयस्मा महाकस्सपो आयस्मन्तं आनन्दं एतदवोच, "ब्रह्मजालं, आवुसो आनन्द, कत्थ भासित''न्ति ? “अन्तरा च, भन्ते, राजगहं अन्तरा च नाळन्दं राजागारके अम्बलट्टिकाय"न्ति । "कं आरब्भा''ति ? "सुप्पियञ्च परिब्बाजकं, ब्रह्मदत्तञ्च माणव"न्ति । “किस्मिं वत्थुस्मि"न्ति ? “वण्णावण्णे''ति । अथ खो आयस्मा महाकस्सपो आयस्मन्तं आनन्दं ब्रह्मजालस्स निदानम्पि पुच्छि, पुग्गलम्पि पुच्छि, वत्थुम्पि पुच्छि (चूळव० ४४०)। आयस्मा आनन्दो विस्सज्जेसि । विस्सज्जनावसाने पञ्च अरहन्तसतानि गणसज्झायमकंसु । वुत्तनयेनेव च पथविकम्पो अहोसि । एवं ब्रह्मजालं सङ्गायित्वा ततो परं “सामञफलं, पनावुसो आनन्द, कत्थ भासित''न्तिआदिना नयेन पुच्छाविस्सज्जनानुक्कमेन सद्धिं ब्रह्मजालेन सब्बेपि तेरस सुत्तन्ते सङ्गायित्वा – “अयं सीलक्खन्धवग्गो नामा"ति कित्तेत्वा ठपेसुं । तदनन्तरं महावग्गं, तदनन्तरं पाथिकवग्गन्ति, एवं तिवग्गसङ्गह चतुतिंससुत्तपटिमण्डितं चतुसट्ठिभाणवारपरिमाणं तन्तिं सङ्गायित्वा “अयं दीघनिकायो नामा''ति वत्वा आयस्मन्तं आनन्दं पटिच्छापेसुं- “आवुसो, इमं तुम्हं निस्सितके वाचेही''ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy