SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ १० दीघनिकाये सीलक्खन्धवग्गट्ठकथा महामण्डपे पञ्चसतानं भिक्खूनं अनग्घानि पञ्च कप्पियपच्चत्थरणसतानि पञ्ञपेत्वा, दक्खिणभागं निस्साय उत्तराभिमुखं थेरासनं, मण्डपमज्झे पुरत्थाभिमुखं बुद्धस्स भगवतो आसनारहं धम्मासनं पञ्ञपेत्वा, दन्तखचितं बीजनिञ्चेत्थ ठपेत्वा, भिक्खुसङ्घस्स आरोचापेसि – “निट्ठितं, भन्ते मम किच्च "न्ति । , तस्मिञ्च पन दिवसे एकच्चे भिक्खू आयस्मन्तं आनन्दं सन्धाय एवमाहंसु“इमस्मिं भिक्खुसङ्घे एको भिक्खु विस्सगन्धं वायन्तो विचरतीति । थेरो तं सुत्वा इमस्मिं भिक्खुसङ्घे अञ्ञो विस्सगन्धं वायन्तो विचरणकभिक्खु नाम नत्थि । अद्धा एते मं सन्धाय वदन्तीति संवेगं आपज्जि । एकच्चे नं आहंसुयेव - "स्वे आवुसो, आनन्द, सन्निपातो, त्वञ्च सेक्खो सकरणीयो, तेन ते न युत्तं सन्निपातं गन्तुं, अप्पमत्तो होही 'ति । अथ खो आयस्मा आनन्दो - 'स्वे सन्निपातो, न खो मेतं पतिरूपं वाहं सेक्खो समानो सन्निपातं गच्छेय्यन्ति, बहुदेव रत्तिं कायगताय सतिया वीतिनामेत्वा रत्तिया पच्चूससमये चङ्कमा ओरोहित्वा विहारं पविसित्वा "निपज्जिस्सामी 'ति कार्य आवज्जेसि, द्वे पादा भूमितो मुत्ता, अपत्तञ्च सीसं बिम्बोहनं, एतस्मिं अन्तरे अनुपादाय आसवेहि चित्तं विमुच्चि । अयहि आयस्मा चङ्कमेन बहि वीतिनामेत्वा विसेसं निब्बत्तेतुं असक्कोन्तो चिन्तेसि – “ननु मं भगवा एतदवोच - 'कतपुञ्ञोसि त्वं, आनन्द, पधानमनुयुञ्ज, खिप्पं होहिसि अनासवो ति ( दी० नि० २.२०७) । बुद्धानञ्च कथादोसो नाम नत्थि, मम पन अच्चारद्धं वीरियं तेन मे चित्तं उद्धच्चाय संवत्तति । हन्दाहं वीरियसमतं योजेमी "ति, चङ्कमा ओरोहित्वा पादधोवनट्टाने ठत्वा पादे धोवित्वा विहारं पविसित्वा मञ्चके निसीदित्वा, “थोकं विस्समिस्सामी 'ति कायं मञ्चके अपनामेसि । द्वे पादा भूमितो मुत्ता, सीसं बिम्बोहनमप्पत्तं, एतस्मिं अन्तरे अनुपादाय आसवेहि चित्तं विमुत्तं चतुइरियापथविरहितं थेरस्स अरहत्तं । तेन " इमस्मिं सासने अनिपन्नो अनिसिन्नो अट्ठितो अचङ्कमन्तो को भिक्खु अरहत्तं पत्तो 'ति वुत्ते " आनन्दत्थेरो "ति वत्तुं वट्टति । अथ थेरा भिक्खू दुतियदिवसे पञ्चमियं काळपक्खस्स कतभत्तकिच्चा पत्तचीवरं पटिसामेत्वा धम्मसभायं सन्निपतिंसु । अथ खो आयस्मा आनन्दो अरहा समानो सन्निपातं अगमासि । कथं अगमासि ? " इदानिम्हि सन्निपातमज्झं पविसनारहो "ति हट्ठतुट्ठचित्तो एकंसं चीवरं कत्वा बन्धना मुत्ततालपक्कं विय, पण्डुकम्बले निक्खित्तजातिमणि विय, विगतवलाहके नभे समुग्गतपुण्णचन्दो विय, बालातपसम्फस्सविकसितरेणुपिञ्जरगब्भं पदुमं Jain Education International 10 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy