SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३०६ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (१३.५५९-५५९) ५५९. एते मयं भवन्तं गोतमन्ति इदं तेसं दुतियं सरणगमनं । पठममेव हेते मज्झिमपण्णासके वासे(सुत्तं सुत्वा सरणं गता, इमं पन तेविज्जसुत्तं सुत्वा दुतियम्पि सरणं गता। कतिपाहच्चयेन पब्बजित्वा अग्गञ्जसुत्ते उपसम्पदञ्चेव अरहत्तञ्च अलत्थु । सेसं सब्बत्थ उत्तानमेवाति । इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं तेविज्जसुत्तवण्णना निहिता। निट्ठिता च तेरससुत्तपटिमण्डितस्स सीलक्खन्धवग्गस्स अत्थवण्णनाति । सीलक्खन्धवग्गट्ठकथा निहिता। 306 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy