SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३०४ दीघनिकाये सीलक्खन्धवग्गट्ठकथा अनादीनवदस्साविनोति आदीनवं अपस्सन्ता । अनिस्सरणपञ्ञति इदमेत्थ निस्सरणन्ति, एवं परिजाननपञ्ञाविरहिता, पच्चवेक्खणपरिभोगविरहिताति अत्थो । ५४८. आवरणाति आदी आवरन्तीति आवरणा । निवारेन्तीति नीवरणा । ओनन्धन्तीति ओनाहना । परियोनन्धन्तीति परियोनाहना । कामच्छन्दादीनं वित्थारकथा विसुद्धिमग्गतो गहेतब्बा । (१३.५४८-५५४) ब्यापादस्स ५४९-५५०. आवुता निवुता ओनद्धा परियोनद्धाति पदानि आवरणादीनं वसेन वृत्तानि । सपरिग्गहोति इत्थिपरिग्गहेन सपरिग्गहोति पुच्छति । अपरिग्गहो भो गोतमाति आदीसुपि कामच्छन्दस्स अभावतो इत्थिपरिग्गहेन अपरिग्गहो । अभावतो केनचि सद्धिं वेरचित्तेन अवेरो । थिनमिद्धस्स अभावतो चित्तगेलञ्ञसङ्घातेन ब्यापज्जेन अब्यापज्जो । उद्धच्चकुक्कुच्चाभावतो उद्धच्चकुक्कुच्चादीहि संकिलेसेहि असंकिलिट्ठचित्तो सुपरिसुद्धमानसो । विचिकिच्छाय अभावतो चित्तं वसे वत्तेति । यथा च ब्राह्मणा चित्तगतिका होन्तीति, चित्तस्स वसेन वत्तन्ति, न तादिसोति वसवत्ती । Jain Education International ५५२. इध खो पनाति इध ब्रह्मलोकमग्गे । आसीदित्वाति अमग्गमेव " मग्गो "ति उपगन्त्वा । संसीदन्तीति " समतल "न्ति सञ्ञाय पङ्कं ओतिण्णा विय अनुप्पविसन्ति । संसीदित्वा विसारं पापुणन्तीति एवं पङ्के विय संसीदित्वा विसारं अङ्गमङ्गसंभञ्जनं पापुणन्ति । सुक्खतरं मजे तरन्तीति मरीचिकाय वञ्चेत्वा " काकपेय्या नदी 'ति सञ्ञाय " तरिस्सामा "ति हत्थेहि च पादेहि च वायममाना सुक्खतरणं मञ्ञे तरन्ति । तस्मा यथा हत्थपादादीनं संभञ्जनं परिभञ्जनं, एवं अपायेसु संभञ्जनं परिभञ्जनं पाणन्ति । इव च सुखं वा सातं वा न लभन्ति । तस्मा इदं तेविज्जानं ब्राह्मणानन्ति तस्मा इदं ब्रह्मसहब्यताय मग्गदीपकं तेविज्जकं पावचनं तेविज्जानं ब्राह्मणानं । तेविज्जाइरिणन्ति तेविज्जाअरञ्जं इरिणन्ति हि अगामकं महाअरज्ञ वुच्चति । तेविज्जाविवनन्ति पुप्फफ अपरिभोगरुक्खेहि सञ्छन्नं निरुदकं अरञ्जं । यत्थ मग्गतो उक्कमित्वा परिवत्तितुम्पि न सक्का होन्ति, तं सन्धायाह “तेविज्जाविवनन्तिपि वुच्चती 'ति । तेविज्जाब्यसनन्ति तेविज्जानं पञ्चविधब्यसनसदिसमेतं । यथा हि आतिरोगभोग दिट्ठि सीलब्यसनप्पत्तस्स सुखं नाम नत्थि, एवं विज्जानं तेविज्जकं पावचनं आगम्म सुखं नाम नत्थीति दस्सेति । ५५४. जातसंवड्डोति जातो च वड्ढितो च, यो हि केवलं तत्थ जातोव होति, 304 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy