SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ १३. तेविज्जसुत्तवण्णना ५१८. एवं मे सुतं...पे०... कोसलेसूति तेविज्जसुत्तं । तत्रायं अनुत्तानपदवण्णना । मनसाकटन्ति तस्स गामस्स नामं । उत्तरेन मनसाकटस्साति मनसाकटतो अविदूरे उत्तरपस्से । अम्बवनेति तरुण अम्बरुक्खसण्डे, रमणीयो किर सो भूमिभागो, हेट्ठा रजतपट्टसदिसा वालिका विप्पकिण्णा, उपरि मणिवितानं विय घनसाखापत्तं अम्बवनं । तस्मिं बुद्धानं अनुच्छविके पविवेकसुखे अम्बवने विहरतीति अत्थो । ५१९. अभिज्ञाता अभिज्ञाताति कुलचारित्तादिसम्पत्तिया तत्थ तत्थ पञ्ञाता । चङ्गीतिआदीनि तेसं नामानि । तत्थ चङ्की ओपासादवासिको । तारुक्खो इच्छानङ्गलवासिको । पोक्खरसाती उक्कट्ठवासिको । जाणुसोणी सावत्थिवासिको । तोदेय्यो तुदिगामवासिको । अञ चाति अञ्ञे च बहुजना । अत्तनो अत्तनो निवासट्टानेहि आगन्त्वा मन्तसज्झायकरणत्थं तत्थ पटिवसन्ति । मनसाकटस्स किर रमणीयताय ते ब्राह्मणा तत्थ नदीतीरे गेहानि कारेत्वा परिक्खिपापेत्वा असं बहूनं पवेसनं निवारेत्वा अन्तरन्तरा तत्थ गन्त्वा वसन्ति । ५२०-४२१. वासेट्ठभारद्वाजानन्ति वासेट्ठस्स च पोक्खरसातिनो अन्तेवासिकस्स, भारद्वाजस्स च तारुक्खन्तेवासिकस्स । एते किर द्वे जातिसम्पन्ना तिण्णं वेदानं पारगू अहेसुं । जङ्घविहारन्ति अतिचिरनिसज्जपच्चया किलमथविनोदनत्थाय जङ्घचरं । ते ि दिवस सज्झायं कत्वा सायन्हे वुट्ठाय न्हानीयसम्भारगन्धमालतेलधोतवत्थानि गाहापेत्वा अत्तनो परिजनपरिवुता न्हायितुकामा नदीतीरं गन्त्वा रजतपट्टवण्णे वालिकासण्डे अपरापरं चङ्कमिंसु । एकं चङ्कमन्तं इतरो अनुचङ्कमि, पुन इतरं इतरोति । तेन वुत्तं “अनुचङ्कमन्तानं अनुविचरन्तान "न्ति । मग्गामग्गेति मग्गे च अमग्गे च । कतमं नु खो पटिपदं पूरेत्वा कतमेन मग्गेन सक्का सुखं ब्रह्मलोकं गन्तुन्ति एवं मग्गामग्गं आरब्भ कथं समुट्ठापेसुन्ति अत्थो | अञ्जसायनोति उजुमग्गस्सेतं वेवचनं, अञ्जसा वा उजुकमेव एतेन आयन्ति Jain Education International 300 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy