SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ (१०.४४५-४४६-४४७) सुभमाणवकवत्थुवण्णना २८७ केनची''ति वत्वा तं पवत्तिं आरोचेसुं। माणवो सुत्वा “मम पिता ब्रह्मलोके निब्बत्तो, समणो पन गोतमो मे पितरं सुनखं करोति यं किञ्चि एस मुखारूळ्हं भासती"ति कुज्झित्वा भगवन्तं मुसावादेन चोदेतुकामो विहारं गन्त्वा तं पवत्तिं पुच्छि। भगवा तस्स तथेव वत्वा अविसंवादनत्थं आह – “अत्थि पन ते, माणव, पितरा न अक्खातं धन''न्ति । अस्थि, भो गोतम, सतसहस्सग्घनिका सुवण्णमाला, सतसहस्सग्घनिका सुवण्णपादुका, सतसहस्सग्घनिका सुवण्णपाति, सतसहस्सञ्च कहापणन्ति । गच्छ तं सुनखं अप्पोदकं मधुपायासं भोजेत्वा सयनं आरोपेत्वा ईसकं निदं ओक्कन्तकाले पुच्छ, सब्बं ते आचिक्खिस्सति, अथ नं जानेय्यासि- “पिता मे एसो"ति । सो तथा अक सुनखो सब्बं आचिक्खि, तदा नं- “पिता मे"ति अत्वा भगवति पसन्नचित्तो गन्त्वा भगवन्तंचुद्दस पन्हे पुच्छित्वा विस्सज्जनपरियोसाने भगवन्तं सरणं गतो, तं सन्धाय वुत्तं "सुभो माणवो तोदेय्यपुत्तो''ति । सावत्थियं पटिवसतीति अत्तनो भोगगामतो आगन्त्वा वसति । ४४५-४४६. अञ्जतरं माणवकं आमन्तेसीति सत्थरि परिनिब्बुते “आनन्दत्थेरो किरस्स पत्तचीवरं गहेत्वा आगतो, महाजनो तं दस्सनत्थाय उपसङ्कमती''ति सुत्वा “विहारं खो पन गन्त्वा महाजनमज्झे न सक्का सुखेन पटिसन्थारं वा कातुं, धम्मकथं वा सोतुं गेहं आगतंयेव नं दिस्वा सुखेन पटिसन्थारं करिस्सामि, एका च मे कडा अत्थि, तम्पि नं पुच्छिस्सामी''ति चिन्तेत्वा अञ्जतरं माणवकं आमन्तेसि । अप्पाबाधन्तिआदीसु आबाधोति विसभागवेदना वुच्चति, या एकदेसे उप्पज्जित्वा चत्तारो इरियापथे अयपट्टेन आबन्धित्वा विय गण्हति, तस्सा अभावं पुच्छाति वदति । अप्पातङ्कोति किच्छजीवितकरी रोगो वुच्चति, तस्सापि अभावं पुच्छाति वदति । गिलानस्सेव च उद्यानं नाम गरुकं होति, काये बलं न होति, तस्मा निग्गेलञभावञ्च बलञ्च पुच्छाति वदति । फासुविहारन्ति गमनठाननिसज्जसयनेसु चतूसु इरियापथेसु सुखविहारं पुच्छाति वदति । अथस्स पुच्छितब्बाकारं दस्सेन्तो "सुभो"तिआदिमाह। ४४७. कालञ्च समयञ्च उपादायाति कालञ्च समयञ्च पञ्जाय गहेत्वा उपधारेत्वाति अत्थो । सचे अम्हाकं स्वे गमनकालो भविस्सति, काये बलमत्ता चेव फरिस्सति, गमनपच्चया च अञ्जो अफासुविहारो न भविस्सति, अथेतं कालञ्च गमनकारणसमवायसङ्खातं समयञ्च उपधारेत्वा – “अपि एव नाम स्वे आगच्छेय्यामा"ति वुत्तं होति । 287 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy