SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २७२ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (९.४०७-४०८) कतिपाहच्चयेन चित्तं हत्थिसारिपुत्तं गहेत्वा मम सन्तिकं आगमिस्सति, तेसमहं धम्म देसेस्सामि, देसनावसाने पोट्टपादो मं सरणं गमिस्सति, चित्तो हत्थिसारिपुत्तो मम सन्तिके पब्बजित्वा अरहत्तं पापुणिस्सती"ति। ततो पातोव सरीरपटिजग्गनं कत्वा सुरत्तदुपट्ट निवासेत्वा विज्जुलतासदिसं कायबन्धनं बन्धित्वा युगन्धरपब्बतं परिक्खिपित्वा ठितमहामेघं विय मेघवण्णं पंसुकूलं एकंसवरगतं कत्वा पच्चग्धं सेलमयपत्तं वामअंसकूटे लग्गेत्वा सावत्थिं पिण्डाय पविसिस्सामीति सीहो विय हिमवन्तपादा विहारा निक्खमि । इममत्थं सन्धाय - “अथ खो भगवा"तिआदि वुत्तं । ४०७. एतदहोसीति नगरद्वारसमीपं गन्त्वा अत्तनो रुचिवसेन सूरियं ओलोकेत्वा अतिप्पगभावमेव दिस्वा एतं अहोसि। यंनूनाहन्ति संसयपरिदीपनो विय निपातो, बुद्धानञ्च संसयो नाम नत्थि- “इदं करिस्साम, इदं न करिस्साम, इमस्स धम्म देसेस्साम, इमस्स न देसेस्सामा"ति एवं परिवितक्कपुब्बभागो पनेस सब्बबुद्धानं लब्भति । तेनाह – “यंनूनाह"न्ति, यदि पनाहन्ति अत्थो । ४०८. उन्नादिनियाति उच्चं नदमानाय, एवं नदमानाय चस्सा उद्धं गमनवसेन उच्चो, दिसासु पत्थटवसेन महा सद्दोति उच्चासद्दमहासदाय, तेसहि परिब्बाजकानं पातोव वुट्ठाय कत्तब्बं नाम चेतियवत्तं वा बोधिवत्तं वा आचरियुपज्झायवत्तं वा योनिसो मनसिकारो वा नत्थि । तेन ते पातोव वुट्ठाय बालातपे निसिन्ना- "इमस्स हत्थो सोभनो, । पादो"ति एवं अञ्जमञ्जस्स हत्थपादादीनि वा आरब्भ. इत्थिपरिसदारकदारिकादीनं वण्णे वा, अझं वा कामस्सादभवस्सादादिवत्थु आरब्भ कथं समुट्ठापेत्वा अनुपुब्बेन राजकथादिअनेकविधं तिरच्छानकथं कथेन्ति । तेन वुत्तं- "उन्नादिनिया उच्चासद्दमहासदाय अनेकविहितं तिरच्छानकथं कथेन्तिया''ति । ततो पोट्ठपादो परिब्बाजको ते परिब्बाजके ओलोकेत्वा- "इमे परिब्बाजका अतिविय अञमचं अगारवा, मयञ्च समणस्स गोतमस्स पातुभावतो पट्ठाय सूरियुग्गमने खज्जोपनकूपमा जाता, लाभसक्कारोपि नो परिहीनो । सचे पनिमं ठानं समणो गोतमो वा गोतमस्स सावको वा गिही उपट्ठाको वा तस्स आगच्छेय्य, अतिविय लज्जनीयं भविस्सति, परिसदोसो खो पन परिसजेट्ठकस्सेव उपरि आरोहती''ति इतोचितो च विलोकेन्तो भगवन्तं अद्दस । तेन वुत्तं - "अहसा खो पोट्ठपादो परिब्बाजको...पे०... तुण्ही अहेसु"न्ति । 272 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy