________________
(८.४०२-४०३)
सीहनादकथावण्णना
२६७
सीहनादकथावण्णना
४०२. एवञ्च पन वत्वा इदानि अनुत्तरं महासीहनादं नदन्तो- “सन्ति कस्सप एके समणब्राह्मणा"तिआदिमाह । तत्थ अरियन्ति निरुपक्किलेसं परमविसुद्धं । परमन्ति उत्तम, पञ्चसीलानि हिआदि कत्वा याव पातिमोक्खसंवरसीला सीलमेव, लोकुत्तरमग्गफलसम्पयुत्तं पन परमसीलं नाम | नाहं तत्थाति तत्थ सीलेपि परमसीलेपि अहं अत्तनो समसमं मम सीलसमेन सीलेन मया समं पुग्गलं न पस्सामीति अत्थो । अहमेव तत्थ भिय्योति अहमेव तस्मिं सीले उत्तमो। कतमस्मिं? यदिदं अधिसीलन्ति यं एतं उत्तमं सीलन्ति अत्थो । इति इमं पठमं सीहनादं नदति ।
EEEEEE
तपोजिगुच्छवादाति ये तपोजिगुच्छं वदन्ति। तत्थ तपतीति तपो, किलेससन्तापकवीरियस्सेतं नामं, तदेव ते किलेसे जिगुच्छतीति जिगुच्छा। अरिया परमाति एत्थ निद्दोसत्ता अरिया, अट्ठआरम्भवत्थुवसेनपि उप्पन्ना विपस्सनावीरियसङ्खाता तपोजिगुच्छा तपोजिगुच्छाव, मग्गफलसम्पयुत्ता परमा नाम । अधिजेगुच्छन्ति इध जिगुच्छभावो जेगुच्छं, उत्तमं जेगुच्छं अधिजेगुच्छं, तस्मा यदिदं अधिजेगुच्छं, तत्थ अहमेव भिय्योति एवमेत्थ अत्थो दट्ठब्बो । पञाधिकारेपि कम्मस्सकतापञा च विपस्सनापञा च पञा नाम, मग्गफलसम्पयुत्ता परमा पञा नाम । अधिपञ्जन्ति एत्थ लिङ्गविपल्लासो वेदितब्बो, अयं पनेत्थत्थो - यायं अधिपञ्ञा नाम अहमेव तत्थ भिय्योति विमुत्ताधिकारे तदङ्गविक्खम्भनविमुत्तियो विमुत्ति नाम, समुच्छेदपटिपस्सद्धिनिस्सरणविमुत्तियो पन परमा विमुत्तीति वेदितब्बा । इधापि च यदिदं अधिविमुत्तीति या अयं अधिविमुत्ति, अहमेव तत्थ भिय्योति अत्थो ।
४०३. सुज्ञागारेति सुझे घरे, एककोव निसीदित्वाति अधिप्पायो । परिसासु चाति अट्ठसु परिसासु । वुत्तम्पि चेतं -
"चत्तारिमानि, सारिपुत्त, तथागतस्स वेसारज्जानि। येहि वेसारज्जेहि समन्नागतो तथागतो आसभं ठानं पटिजानाति, परिसासु सीहनादं नदती''ति (म० नि० १.१५०) सुत्तं वित्थारेतब् ।
पहञ्च नं पुच्छन्तीति पण्डिता देवमनुस्सा नं पऽहं अभिसङ्खरित्वा पुच्छन्ति ।
267
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org