SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ (८.३८३-३८४) अचेलकस्सपवत्थुवण्णना अनेसनं कत्वा, अरहत्तं वा पटिजानित्वा, तीणि वा कुहनवत्थूनि पटिसेवित्वा निरये निब्बत्तति । अपरो च तादिसोव पुञ्ञवा होति । सो ताय पुञ्ञसम्पत्तिया मानं जनयित्वा उप्पन्नं लाभं थावरं कत्तुकामो अनेसनवसेन तीणि दुच्चरितानि पूरेत्वा निरये उप्पज्जति । २६१ अपरो समादिन्नधुतङ्गो अप्पपुञ्ञव होति, न लभति सुखेन जीवितवृत्तिं । सो - "पुब्बेपाहं अकतपुञ्ञताय किञ्चि न लभामि, सचे इदानि अनेसनं करिस्सं, आयतिम्पि दुल्लभसुखो भविस्सामी 'ति तीणि सुचरितानि पूरेत्वा अरहत्तं पत्तुं असक्कोन्तो सग्गे निब्बत्तति । अपरो पुञ्ञवा होति, सो – “पुब्बेपाहं कतपुञ्ञताय एतरहि सुखितो, इदानिपि पुञ्ञ करिस्सामी”ति अनेसनं पहाय तीणि सुचरितानि पूरेत्वा अरहत्तं पत्तुं असक्कोन्तो सग्गे निब्बत्तति । ३८३. आगतिञ्चाति - " असुकट्ठानतो नाम इमे आगता "ति एवं आगतिञ्च । गतिञ्चाति इदानि गन्तब्बट्ठानञ्च । चुतिञ्चाति ततो चवनञ्च । उपपत्तिञ्चाति ततो चुतानं पुन उपपत्तिञ्च । किं सब्बं तपं गरहिस्सामीति - "केन कारणेन गरहिस्सामि, गरहितब्बमेव हि मयं गरहाम, पसंसितब्बं पसंसाम, न भण्डिकं करोन्तो महारजको विय धोतञ्च अधोतञ्च एकतो करोमा ति दस्सेति । इदानि तमत्थं पकासेन्तो – “सन्ति कस्सप एके समणब्राह्मणाति आदिमाह । Jain Education International ३८४. यं ते एकच्चन्ति पञ्चविधं सीलं, तञ्हि लोके न कोचि “न साधू 'ति वदति । पुन यं ते एकच्चन्ति पञ्चविधं वेरं तं न कोचि " साधू" ति वदति । पुन यं ते एकच्चन्ति पञ्चद्वारे असंवरं, ते किर- "चक्खु नाम न निरुन्धितब्बं, चक्खुना मनापं रूपं दट्ठब्बन्ति वदन्ति, एस नयो सोतादीसु । पुन यं ते एकच्चन्ति पञ्चद्वारे संवरं । एवं परेसं वादेन सह अत्तनो वादस्स समानासमानतं दस्सेत्वा इदानि अत्तनो 261 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy