SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (५.३५४-३५८ - ३५४-३५८) चेतोपरियत्राणं पुब्बेनिवासानुस्सतिञाणं इच्छितिच्छितरूपदस्सनसमत्थताय; आसवक्खयञाणं अतिपणीतलोकुत्तरमग्गसुखनिप्फादनसमत्थताय महप्फलन्ति वेदितब्बं । यस्मा पन अरहत्ततो विसिट्ठतरो अञ्ञो यज्ञो नाम नत्थि, तस्मा अरहत्तनिकूटेनेव देसनं समापेन्तो – “अयम्पि खो, ब्राह्मणा' 'तिआदिमाह । २४८ परेसं इच्छितिच्छितट्ठानसमनुस्सरणसमत्थताय; सोळसविधचित्तजाननसमत्थताय; दिब्बचक्खु कूटदन्तउपासकत्तपटिवेदनावण्णना ३५४-३५८. एवं वुत्तेति एवं भगवता वुत्ते देसनाय पसीदित्वा सरणं गन्तुकामो कूटदन्तो ब्राह्मणो - 'एतं अभिक्कन्तं भो, गोतमा 'तिआदिकं वचनं अवोच । उपवायतूति उपगन्त्वा सरीरदरथं निब्बापेन्तो तनुसीतलो वातो वायतूति । इदञ्च पन वत्वा ब्राह्मणो पुरिसं पेसेसि – “गच्छ, तात, यञ्ञवाटं पविसित्वा सब्बे ते पाणयो बन्धना मोचेही’ति । सो ‘“साधू'ति पटिस्सुणित्वा तथा कत्वा आगन्त्वा “मुत्ता भो, ते पाणयो”ति आरोचेसि। याव ब्राह्मणो तं पवत्तिं न सुणि, न ताव भगवा धम्मं देसेसि । कस्मा “ब्राह्मणस्स चित्ते आकुलभावो अत्थी'ति । सुत्वा पनस्स " बहू वत मे पाणा मोचिताति चित्तचारो विप्पसीदति । भगवा तस्स विप्पसन्नमनतं ञत्वा धम्मदेसनं आरभि । सन्धाय - 'अथ खो भगवा "तिआदि वृत्तं । पुन 'कल्लचित्त 'न्तिआदि आनुपुब्बिकथानुभावेन विक्खम्भितनीवरणतं सन्धाय वृत्तं । सेसं उत्तानत्थमेवाति । तं 44 इति सुमङ्गलविलासिनिया दीघनिकायट्ठकथायं कूटदन्तसुत्तवण्णना निट्ठिता । Jain Education International 248 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy