SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २४४ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (५.३४९-३४९) तं आनेत्वा अग्गमहेसिट्ठाने ठपेसि । सा ततो पट्ठाय पुन पञ्चपि सलाकभत्तसतानि पवत्तेसि । ___दण्डप्पहाराति - “पटिपाटिया तिठ्ठथ तिट्टथा''ति उजुं गन्त्वा गण्हथ गण्हथाति च आदीनि वत्वा दीयमाना दण्डप्पहारापि गलग्गाहापि दिस्सन्ति । अयं खो, ब्राह्मण, हेतु...पे०... महानिसंसतरञ्चाति । एत्थ यस्मा महायझे विय इमस्मिं सलाकभत्ते न बहूहि वेय्यावच्चकरेहि वा उपकरणेहि वा अत्थो अस्थि, तस्मा एतं अप्पठ्ठतरं । यस्मा चेत्थ न बहूनं कम्मच्छेदवसेन पीळासङ्घातो समारम्भो अत्थि, तस्मा अप्पसमारम्भतरं । यस्मा चेतं सङ्घस्स यिट्ठ परिच्चत्तं, तस्मा यन्ति वुत्तं, यस्मा पन छळङ्गसमन्नागताय दक्खिणाय महासमुद्दे उदकस्सेव न सुकरं पुञाभिसन्दस्स पमाणं कातुं, इदञ्च तथाविधं । तस्मा तं महप्फलतरञ्च महानिसंसतरञ्चाति वेदितब्बं | इदं सुत्वा ब्राह्मणो चिन्तेसि- इदम्पि निच्चभत्तं उट्ठाय समुट्ठाय ददतो दिवसे दिवसे एकस्स कम्मं नस्सति । नवनवो उस्साहो च जनेतब्बो होति, अत्थि नु खो इतोपि अञो यो अप्पढ़तरो च अप्पसमारम्भतरो चाति । तस्मा “अस्थि पन, भो गोतमा"तिआदिमाह। तत्थ यस्मा सलाकभत्ते किच्चपरियोसानं नत्थि, एकेन उट्ठाय समुट्ठाय अझं कम्मं अकत्वा संविधातब्बमेव । विहारदाने पन किच्चपरियोसानं अस्थि । पण्णसालं वा हि कारेतुं कोटिधनं विस्सज्जेत्वा महाविहारं वा, एकवारं धनपरिच्चागं कत्वा कारितं सत्तट्ठवस्सानिपि वस्ससतम्पि वस्ससहस्सम्पि गच्छतियेव । केवलं जिण्णपतितछाने पटिसङ्खरणमत्तमेव कातब्बं होति । तस्मा इदं विहारदानं सलाकभत्ततो अप्पट्टतरं अप्पसमारम्भतरञ्च होति । यस्मा पनेत्थ सुत्तन्तपरियायेन यावदेव सीतस्स पटिघातायाति आदयो नवानिसंसा वुत्ता, खन्धकपरियायेन । “सीतं उण्हं पटिहन्ति, ततो वाळमिगानि च।। सिरिंसपे च मकसे च, सिसिरे चापि वुट्ठियो ।। ततो वातातपो घोरो, सञ्जातो पटिहचति । लेणत्थञ्च सुखत्थञ्च, झायितुञ्च विपस्सितुं।। 244 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy