SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २३२ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (४.३०५-३०५) न तस्मिं गामे वाति यत्थ किर भगवा पटिवसति, तत्थ महेसक्खा देवता आरक्खं गण्हन्ति, तं निस्साय मनुस्सानं उपद्दवो न होति, पंसुपिसाचकादयोयेव हि मनुस्से विहेठेन्ति, ते तासं आनुभावेन दूरं अपक्कमन्ति । अपि च भगवतो मेत्ताबलेनपि न अमनुस्सा मनुस्से विहेठेन्ति । सङ्घीतिआदीसु अनुसासितब्बो सयं वा उप्पादितो सङ्घो अस्स अत्थीति सङ्घी। तादिसो चस्स गणो अस्थीति गणी। पुरिमपदस्सेव वा वेवचनमेतं । आचारसिक्खापनवसेन गणस्स आचरियोति गणाचरियो। पुथुतित्थकरानन्ति बहूनं तित्थकरानं । यथा वा तथा वाति येन वा तेन वा अचेलकादिमत्तकेनापि कारणेन । समुदागच्छतीति समन्ततो उपगच्छति अभिवड्डति । अतिथि नो ते होन्तीति ते अम्हाकं आगन्तुका, नवका पाहुनका होन्तीति अत्थो । परियापुणामीति जानामि । अपरिमाणवण्णोति तथारूपेनेव सब्बञ्जनापि अप्पमेय्यवण्णो“पगेव मादिसेना''ति दस्सेति । वुत्तम्पि चेत्तं - "बुद्धोपि बुद्धस्स भणेय्य वण्णं, कप्पम्पि चे अञमभासमानो । खीयेथ कप्पो चिरदीघमन्तरे, वण्णो न खीयेथ तथागतस्सा'ति ।। ३०५. इमं पन सत्थु गुणकथं सुत्वा ते ब्राह्मणा चिन्तयिंसु- यथा सोणदण्डो ब्राह्मणो समणस्स गोतमस्स वण्णे भणति, अनोमगुणो सो भवं गोतमो; एवं तस्स गुणे जानमानेन खो पन आचरियेन अतिचिरं अधिवासितं, हन्द नं अनुवत्तामाति अनुवत्तिंसु । तस्मा एवं वुत्ते “ते ब्राह्मणा''तिआदि वुत्तं । तत्थ अलमेवाति युत्तमेव । अपि पुटोसेनाति पुटोसं वुच्चति पाथेय्यं, तं गहेत्वापि उपसङ्कमितुं युत्तमेवाति अत्थो । पुटंसेनातिपि पाठो, तस्सत्थो, पुटो अंसे अस्साति टंसो, तेन पुटंसेन । अंसेन हि पाथेय्यपुटं वहन्तेनापीति वुत्तं होति । 232 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy