SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २३० दीघनिकाये सीलक्खन्धवग्गट्ठकथा गाथापरियोसाने चतुरासीतिपाणसहस्सानि अमतं पिविंसु । अपरम्प वत्थु - राहु किर असुरिन्दो चत्तारि योजनसहस्सानि अट्ठ च योजनसतानि उच्चो । बाहन्तरमस्स द्वादसयोजनसतानि । बहलन्तरेन छ योजनसतानि । हत्थतलपादतलानं पुथुलतो तीणि योजनसतानि । अङ्गुलिपब्बानि पण्णासयोजना भमुकन्तरं पण्णासयोजनं । मुखं द्वियोजनसतं तियोजनसतगम्भीरं तियोजनसतपरिमण्डलं । गीवा तियोजनसतं । नलाटं तियोजनसतं । सीसं नवयोजनसतं । “सो अहं उच्चोस्मि, सत्थारं ओनमित्वा ओलोकेतुं न सक्खिस्सामी 'ति चिन्तेत्वा नागच्छि । सो एकदिवसं भगवतो वण्णं सुत्वा - “यथाकथञ्च ओलोकेस्सामी "ति आगतो । अथ भगवा तस्सज्झासयं विदित्वा - “ चतूसु इरियापथेसु कतरेन दस्सेस्सामी "ति चिन्तेत्वा “ठितको नाम नीचोपि उच्चो विय पञ्ञायति । निपन्नोवस्स अत्तानं दस्सेस्सामी 'ति 'आनन्द, गन्धकुटिपरिवेणे मञ्चकं पञ्ञापेही 'ति वत्वा तत्थ सीहसेय्यं कप्पेसि। राहु आगन्त्वा निपन्नं भगवन्तं गीवं उन्नामेत्वा नभमज्झे पुण्णचन्दं विय उल्लोकेसि । किमिदं असुरिन्दाति च वुत्ते- “भगवा ओनमित्वा ओलोकेतुं न सक्खिस्सामीति नागच्छिन्ति । न मया, असुरिन्द, अधोमुखेन पारमियो पूरिता । उद्धग्गमेव कत्वा दानं दिन्नन्ति । तं दिवसं राहु सरणं अगमासि । एवं भगवा अखुद्दावकासो दस्सनाय । 66 चतुपारिसुद्धिसीलेन सीलवा, तं पन सीलं अरियं उत्तमं परिसुद्धं । तेनाह - 'अरियसीली 'ति । तदेतं अनवज्जट्ठेन कुसलं । तेनाह - " कुसलसीली 'ति । कुसलसीलेनाति इदमस्स वेवचनं । ( ४.३०४-३०४) बहूनं आचरियपाचरियोति भगवतो एकेकाय धम्मदेसनाय चतुरासीतिपाणसहस्सानि अपरिमाणापि देवमनुस्सा मग्गफलामतं पिवन्ति, तस्मा बहूनं आचरियो । सावकवेनेय्यानं पन पाचरियोति । Jain Education International खीणकामरागोति एत्थ कामं भगवतो सब्बेपि किलेसा खीणा । ब्राह्मणो पन ते न जानाति । अत्तनो जाननट्ठानेयेव गुणं कथेति । विगतचापल्लोति "पत्तमण्डना 230 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy