________________
(४.३०३-३०३)
सोणदण्डगुणकथा
२२७
पुरिसो, ताव संसुद्धगहणिको। अथ वा अक्खित्तो अनुपकुट्ठो जातिवादेनाति दस्सेन्ति | अक्खित्तोति- “अपनेथ एतं, किं इमिना''ति एवं अक्खित्तो अनवक्खित्तो। अनुपकुट्ठोति न उपकुट्ठो, न अक्कोसं वा निन्दं वा लद्धपुब्बो । केन कारणेनाति ? जातिवादेन । इतिपि - “हीनजातिको एसो''ति एवरूपेन वचनेनाति अत्थो ।
अहोति इस्सरो । महद्धनोति महता धनेन समन्नागतो। भवतो हि गेहे पथवियं पंसुवालिका विय बहुधनं, समणो पन गोतमो अधनो भिक्खाय उदरं पूरेत्वा यापेतीति दस्सेन्ति । महाभोगोति पञ्चकामगुणवसेन महाउपभोगो । एवं यं यं गुणं वदन्ति, तस्स तस्स पटिपक्खवसेन भगवतो अगुणंयेव दस्सेमाति मञ्जमाना वदन्ति ।
अभिरूपोति अञ्चेहि मनुस्सेहि अभिरूपो अधिकरूपो । दस्सनीयोति दिवसम्पि पस्सन्तानं अतित्तिकरणतो दस्सनयोग्गो। दस्सनेनेव चित्तपसादजननतो पासादिको। पोक्खरता वुच्चति सुन्दरभावो, वण्णस्स पोक्खरता वण्णपोक्खरता, ताय वण्णसम्पत्तिया युत्तोति अत्थो। पोराणा पनाहु - “पोक्खरन्ति सरीरं वदन्ति, वणं वण्णमेवा'ति । तेसं मतेन वण्णञ्च पोक्खरञ्च वण्णपोक्खरानि । तेसं भावो वण्णपोक्खरता। इति परमाय वण्णपोक्खरतायाति उत्तमेन परिसुद्धेन वण्णेन चेव सरीरसण्ठानसम्पत्तिया चाति अत्थो । ब्रह्मवण्णीति सेट्ठवण्णी। परिसुद्धवण्णेसुपि सेटेन सुवण्णवण्णेन समन्नागतोति अत्थो । ब्रह्मवच्छसीति महाब्रह्मनो सरीरसदिसेनेव सरीरेन समन्नागतो। अखबावकासो दस्सनायाति "भोतो सरीरे दस्सनस्स ओकासो न खुद्दको महा, सब्बानेव ते अङ्गपच्चङ्गानि दस्सनीयानेव, तानि चापि महन्तानेवा'"ति दीपेन्ति ।।
सीलमस्स अत्थीति सीलवा। वुद्धं वद्धितं सीलमस्साति वुद्धसीली। वुद्धसीलेनाति वुद्धेन वद्धितेन सीलेन । समनागतोति युत्तो। इदं वुद्धसीलीपदस्सेव वेवचनं । सब्बमेतं पञ्चसीलमत्तमेव सन्धाय वदन्ति ।
कल्याणवाचोतिआदीसु कल्याणा सुन्दरा परिमण्डलपदव्यञ्जना वाचा अस्साति कल्याणवाचो। कल्याणं मधुरं वाक्करणं अस्साति कल्याणवाक्करणो। वाक्करणन्ति उदाहरणघोसो | गुणपरिपुण्णभावेन पुरे भवाति पोरी। पुरे वा भवत्ता पोरी। पोरिया नागरिकित्थिया सुखुमालत्तनेन सदिसाति पोरी, ताय पोरिया। विस्सट्ठायाति अपलिबुद्धाय सन्दिट्ठविलम्बितादिदोसरहिताय । अनेलगलायाति एलगळेनविरहिताय । यस्स कस्सचि हि
227
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org