SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ४. सोणदण्डसुत्तवण्णना ३००. एवं मे सुतं...पे०... अङ्गेसूति सोणदण्डसुत्तं । तत्रायं अपुब्बपदवण्णना। अङ्गेसूति अङ्गा नाम अङ्गपासादिकताय एवं लद्धवोहारा जानपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रूळ्हिसद्देन अङ्गाति वुच्चति, तस्मिं अङ्गेसु जनपदे । चारिकन्ति इधापि अतुरितचारिका चेव निबद्धचारिका च अधिप्पेता। तदा किर भगवतो दससहस्सिलोकधातुं ओलोकेन्तस्स सोणदण्डो ब्राह्मणो आणजालस्स अन्तो पञायित्थ । अथ भगवा अयं ब्राह्मणो मय्हं आणजाले पचायति । 'अत्थि नु ख्वस्सुपनिस्सयो'ति वीमंसन्तो अद्दस । 'मयि तत्थ गते एतस्स अन्तेवासिनो द्वादसहाकारेहि ब्राह्मणस्स वण्णं भासित्वा मम सन्तिके आगन्तुं न दस्सन्ति । सो पन तेसं वादं भिन्दित्वा एकूनतिंस आकारेहि मम वण्णं भासित्वा मं उपसङ्कमित्वा पञ्हं पुच्छिस्सति । सो पञ्हविस्सज्जनपरियोसाने सरणं गमिस्सती'ति, दिस्वा पञ्चसतभिक्खुपरिवारो तं जनपदं पटिपन्नो। तेन वुत्तं - अङ्गेसु चारिकं चरमानो...पे०... येन चम्पा तदवसरीति । गग्गराय पोक्खरणिया तीरेति तस्स चम्पानगरस्स अविदूरे गग्गराय नाम राजग्गमहेसिया खणितत्ता गग्गराति लद्धवोहारा पोक्खरणी अस्थि । तस्सा तीरे समन्ततो नीलादिपञ्चवण्णकुसुमपटिमण्डितं महन्तं चम्पकवनं । तस्मिं भगवा कुसुमगन्धसुगन्धे चम्पकवने विहरति । तं सन्धाय गग्गराय पोक्खरणिया तीरेति वुत्तं । मागधेन सेनियेन बिम्बिसारेनाति एत्थ सो राजा मगधानं इस्सरत्ता मागधो। महतिया सेनाय समन्नागतत्ता सेनियो। बिम्बीति सुवण्णं । तस्मा सारसुवण्णसदिसवण्णताय बिम्बिसारोति वुच्चति । ३०१-३०२. बहू बहू हुत्वा संहताति सङ्घा । एकेकिस्साय दिसाय सङ्घो एतेसं अत्थीति सङ्घी। पुब्बे नगरस्स अन्तो अगणा बहि निक्खमित्वा गणतं पत्ताति गणीभूता। 225 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy