SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ (३.२८९-२९२-२९६) पोक्खरसातिबुद्धूपसङ्कमनवण्णना २२३ दिस्वा बुज्झनकसत्तो भवेय्य, हदयमंसं नीहरित्वा दस्सेय्य सम्मासम्बुद्धोति । कल्लोसि, भन्ते, नागसेना"ति । निन्नामेत्वाति नीहरित्वा । अनुमसीति कथिनसूचिं विय कत्वा अनुमज्जि, तथाकरणेन चेत्थ मुदुभावो, कण्णसोतानुमसनेन दीघभावो, नासिकसोतानुमसनेन तनुभावो, नलाटच्छादनेन पुथुलभावो पकासितोति वेदितब्बो । २८९. पटिमानेन्तोति आगमेन्तो, आगमनमस्स पत्थेन्तो उदिक्खन्तोति अत्थो । २९०. कथासल्लापोति कथा च सल्लापो च, कथनं पटिकथनन्ति अत्थो । २९१. अहो वताति गरहवचनमेतं । रेति इदं हीळनवसेन आमन्तनं । पण्डितकाति तमेव जिगुच्छन्तो आह । सेसपदद्वयेपि एसेव नयो । एवरूपेन किर भो पुरिसो अत्थचरकेनाति इदं यादिसो त्वं, एदिसे अत्थचरके हितकारके सति पुरिसो निरयंयेव गच्छेय्य, न अञ्जत्राति इममत्थं सन्धाय वदति । आसज्ज आसज्जाति घट्टेत्वा घट्टेत्वा । अम्हेपि एवं उपनेय्य उपनेय्याति ब्राह्मणो खो पन अम्बठ्ठ पोक्खरसातीतिआदीनि वत्वा एवं उपनेत्वा उपनेत्वा पटिच्छन्नं कारणं आविकरित्वा सुट्ट दासादिभावं आरोपेत्वा अवच, तया अम्हे अक्कोसापिताति अधिप्पायो । पदसायेव पवत्तेसीति पादेन पहरित्वा भूमियं पातेसि । यञ्च सो पुब्बे आचरियेन सद्धिं रथं आरुहित्वा सारथि हुत्वा अगमासि, तम्पिस्स ठानं अच्छिन्दित्वा रथस्स पुरतो पदसा येवस्स गमनं अकासि । पोक्खरसातिबुद्धूपसङ्कमनवण्णना २९२-२९६. अतिविकालोति सुट्ठ विकालो, सम्मोदनीयकथायपि कालो नत्थि । आगमा नु खिध भोति आगमा नु खो इध भो। अधिवासेतूति सम्पटिच्छतु । अज्जतनायाति यं मे तुम्हेसु कारं करोतो अज्ज भविस्सति पुञञ्च पीतिपामोज्जञ्च तदत्थाय । अधिवासेसि भगवा तुण्हीभावेनाति भगवा कायङ्गं वा वाचणं वा अचोपेत्वा अब्भन्तरेयेव खन्तिं धारेन्तो तुण्हीभावेन अधिवासेसि । ब्राह्मणस्स अनुग्गहणत्थं मनसाव सम्पटिच्छीति वुत्तं होति । 223 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy