SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २१४ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (३.२७२-२७३-२७४) विरवि । सो “अञपि न खो पस्सन्ती"ति ओलोकेन्तो कस्सचि लोमहंसमत्तम्पि नाहस । ततो- “इदं भयं ममेव उप्पन्नं, सचाहं यक्खोति वक्खामि, 'किं तवमेव अक्खीनि अस्थि त्वमेव यक्वं पस्ससि. पठमं यक्वं अदिस्वा समणेन गोतमेन वादसङ्कटे पक्खित्तोव यक्खं पस्ससी'ति वदेय्यु"न्ति चिन्तेत्वा "न दानि मे इध अझं पटिसरणं अस्थि, अञत्र समणा गोतमा''ति मञमानो अथ खो अम्बट्ठो माणवो...पे... भगवन्तं एतदवोच। २७२. ताणं गवेसीति ताणं गवेसमानो । लेणं गवेसीति लेणं गवेसमानो । सरणं गवेसीति सरणं गवेसमानो | एत्थ च तायति रक्खतीति ताणं। निलीयन्ति एत्थाति लेणं । सरतीति सरणं, भयं हिंसति, विद्धंसेतीति अत्थो । उपनिसीदित्वाति उपगम्म हेट्ठासने निसीदित्वा । ब्रवितूति वदतु। अम्बट्ठवंसकथा २७३-२७४. दक्खिणजनपदन्ति दक्खिणापथोति पाकटं। गङ्गाय दक्खिणतो पाकटजनपदं । तदा किर दक्खिणापथे बहू ब्राह्मणतापसा होन्ति, सो तत्थ गन्त्वा एकं तापसं वत्तपटिपत्तिया आराधेसि । सो तस्स उपकारं दिस्वा आह - “अम्भो, पुरिस, मन्तं ते देमि, यं इच्छसि, तं मन्तं गण्हाही''ति । सो आह - "न मे आचरिय, अञ्जन मन्तेन, किच्चं अस्थि, यस्सानुभावेन आवुधं न परिवत्तति, तं मे मन्तं देही"ति । सो- “भद्रं, भो''ति तस्स धनुअगमनीयं अम्बटुं नाम विज्जं अदासि, सो तं विज्जं गहेत्वा तत्थेव वीमंसित्वा - "इदानि मे मनोरथं पूरेस्सामी''ति इसिवेसं गहेत्वा ओक्काकस्स सन्तिकं गतो। तेन वुत्तं - “दक्खिणजनपदं गन्त्वा ब्रह्ममन्ते अधीयित्वा राजानं ओक्काकं उपसङ्कमित्वा''ति । एत्थ ब्रह्ममन्तेति आनुभावसम्पन्नताय सेट्ठमन्ते । को नेवरे अयं मय्हं दासिपुत्तोति को नु एवं अरे अयं मम दासिपुत्तो । सो तं खुरप्पन्ति सो राजा तं मारेतुकामताय सन्नहितं सरं तस्स मन्तानुभावेन नेव खिपितुं न अपनेतुं सक्खि, तावदेव सकलसरीरे सञ्जातसेदो भयेन वेधमानो अट्ठासि । अमच्चाति महामच्चा। पारिसज्जाति इतरे परिसावचरा। एतदवोचुन्ति - 214 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy