SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१० दीघनिकाये सीलक्खन्धवग्गट्ठकथा (३.२६७-२६७) तिणगुम्बलता दक्खिणावट्टा पाचीनाभिमुखा जायन्ति । सीहब्यग्घादयो मिगसूकरे सप्पबिळारा च मण्डूकमूसिके अनुबन्धमाना तं पदेसं पत्वा न सक्कोन्ति ते अनुबन्धितुं । तेहि ते अञदत्थु सन्तज्जिता निवत्तन्तियेव । सो- “अयं पथविया अग्गपदेसो''ति ञत्वा तत्थ अत्तनो पण्णसालं मापेसि । अथ ते कुमारे नगरवत्थु परियेसमाने अत्तनो वसनोकासं आगते दिस्वा पुच्छित्वा तं पवत्तिं ञत्वा तेसु अनुकम्पं जनेत्वा अवोच- “इमस्मिं पण्णसालट्ठाने मापितं नगरं जम्बूदीपे अग्गनगरं भविस्सति। एत्थ जातपरिसेस एकेको परिससतम्पि परिससहस्सम्पि अभिभवितं सक्खिस्सति । एत्थ नगरं मापेथ, पण्णसालट्टाने रो घरं करोथ । इमस्मिहि ओकासे ठत्वा चण्डालपुत्तोपि चक्कवत्तिबलेन अतिसेय्यो''ति । ननु, भन्ते, अय्यस्स वसनोकासोति ? “मम वसनोकासो''ति मा चिन्तयित्थ । मय्हं एकपस्से पण्णसालं कत्वा नगरं मापेत्वा कपिलवत्थुन्ति नामं करोथा'ति । ते तथा कत्वा तत्थ निवासं कप्पेसुं । अथामच्चा- “इमे दारका वयप्पत्ता, सचे नेसं पिता सन्तिके भवेय्य, सो आवाहविवाहं करेय्य । इदानि पन अम्हाकं भारो''ति चिन्तेत्वा कुमारेहि सद्धिं मन्तयिंसु । कुमारा अम्हाकं सदिसा खत्तियधीतरो नाम न पस्साम, नापि भगिनीनं सदिसे खत्तियकुमारके, असदिससंयोगे च नो उप्पन्ना पुत्ता मातितो वा पितितो वा अपरिसुद्धा जातिसम्भेदं पापुणिस्सन्ति । तस्मा मयं भगिनीहियेव सद्धिं संवासं रोचेमाति । ते जातिसम्भेदभयेन जेठुकभगिनिं मातुट्ठाने ठपेत्वा अवसेसाहि संवासं कप्पेसुं ।। तेसं पुत्तेहि च धीताहि च वड्डमानानं अपरेन समयेन जेट्ठकभगिनिया कुट्ठरोगो उदपादि, कोविळारपुप्फसदिसानि गत्तानि अहेसुं। राजकुमारा इमाय सद्धिं एकतो निसज्जट्टानभोजनादीनि करोन्तानम्पि उपरि अयं रोगो सङ्कमतीति चिन्तेत्वा एकदिवसं उय्यानकीळं गच्छन्ता विय तं याने आरोपेत्वा अरओं पविसित्वा भूमियं पोक्खरणिं खणापेत्वा तत्थ खादनीयभोजनीयेन सद्धिं तं पक्खिपित्वा घरसङ्केपेन उपरि पदरं पटिच्छादेत्वा पंसुं दत्वा पक्कमिंसु । तेन च समयेन रामो नाम बाराणसिराजा कुट्ठरोगो नाटकित्थीहि च ओरोधेहि च जिगुच्छियमानो तेन संवेगेन जेठ्ठपुत्तस्स रज्जं दत्वा अरचं पविसित्वा तत्थ पण्णसालं मापेत्वा मूलफलानि परिभुञ्जन्तो नचिरस्सेव अरोगो सुवण्णवण्णो हुत्वा इतो चितो च 210 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy