SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ (२.२३५-२३६-२३७) मनोमयिद्धिञाणकथा १७९ छहि पदेहि समुदयो कथितो। अनिच्चपदेन सद्धिं पच्छिमेहि द्वीहि अत्थङ्गमो। एत्थ सितं एत्थ पटिबद्धन्ति एत्थ चातुमहाभूतिके काये निस्सितञ्च पटिबद्धञ्च । २३५. सुभोति सुन्दरो। जातिमाति परिसुद्धाकरसमुट्ठितो। सुपरिकम्मकतोति सुटु कतपरिकम्मो अपनीतपासाणसक्खरो। अच्छोति तनुच्छवि । विप्पसनोति सुटु पसन्नो । सब्बाकारसम्पन्नोति धोवनवेधनादीहि सब्बेहि आकारेहि सम्पन्नो । नीलन्तिआदीहि वण्णसम्पत्तिं दस्सेति । तादिसहि आवुतं पाकटं होति । एवमेव खोति एत्थ एवं उपमासंसन्दनं वेदितब्बं । मणि विय हि करजकायो । आवुतसुत्तं विय विपस्सनाञाणं । चक्खुमा पुरिसो विय विपस्सनालाभी भिक्खु, हत्थे करित्वा पच्चवेक्खतो अयं खो मणीति मणिनो आविभूतकालो विय विपस्सनाजाणं, अभिनीहरित्वा निसिन्नस्स भिक्खुनो चातुमहाभूतिककायस्स आविभूतकालो, तत्रिदं सुत्तं आवुतन्ति सुत्तस्साविभूतकालो विय विपस्सनाञाणं, अभिनीहरित्वा निसिन्नस्स भिक्खुनो तदारम्मणानं फस्सपञ्चमकानं वा सब्बचित्तचेतसिकानं वा विपस्सनाञाणस्सेव वा आविभूतकालोति । इदञ्च विपस्सनाजाणं मग्गजाणानन्तरं । एवं सन्तेपि यस्मा अभिज्ञावारे आरद्धे एतस्स अन्तरावारो नत्थि तस्मा इधेव दस्सितं । यस्मा च अनिच्चादिवसेन अकतसम्मसनस्स दिब्बाय सोतधातुया भेरवं सदं सुणतो, पुब्बेनिवासानुस्सतिया भेरवे खन्धे अनुस्सरतो, दिब्बेन चक्खुना भेरवम्पि रूपं पस्सतो भयसन्तासो उप्पज्जति, न अनिच्चादिवसेन कतसम्मसनस्स तस्मा अभिनं पत्तस्स भयविनोदनहेतुसम्पादनत्थम्पि इदं इधेव दस्सितं । अपि च यस्मा विपस्सनासुखं नामेतं मग्गफलसुखसम्पादकं पाटियेक्कं सन्दिट्टिकं सामञफलं तस्मापि आदितोव इदं इध दस्सितन्ति वेदितब्बं । मनोमयिद्धिजाणकथा ___२३६-२३७. मनोमयन्ति मनेन निब्बत्तितं । सब्बङ्गपच्चङ्गिन्ति सब्बेहि अङ्गेहि च पच्चङ्गेहि च समन्नागतं । अहीनिन्द्रियन्ति सण्ठानवसेन अविकलिन्द्रियं । इद्धिमता निम्मितरूपम्हि सचे इद्धिमा ओदातो तम्पि ओदातं । सचे अविद्धकण्णो तम्पि अविद्धकण्णन्ति एवं सब्बाकारेहि तेन सदिसमेव होति । मुञ्जम्हा ईसिकन्तिआदि उपमात्तयम्पि हि सदिसभावदस्सनत्थमेव वुत्तं । मुञ्जसदिसा एव हि तस्स अन्तो ईसिका होति । कोसिसदिसोयेव असि, वट्टाय कोसिया वर्ल्ड असिमेव पक्खिपन्ति, पत्थटाय 179 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy