SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ (२.२१६-२१६) नीवरणप्पहानकथा १६९ येनिच्छकं सुखं पक्कमति। पटिनिवत्तेत्वा गहेतब्बं नामस्स न होति । इति इमस्स भिक्खुनो सल्लहुकवुत्तितं दस्सेन्तो भगवा - "सन्तुट्ठो होति कायपरिहारिकेन चीवरेना"तिआदिमाह । तत्थ कायपरिहारिकेनाति कायपरिहरणमत्तकेन । कुच्छिपरिहारिकेनाति कुच्छिपरिहरणमत्तकेन। समादायेव पक्कमतीति अट्ठपरिक्खारमत्तकं सब् गहेत्वाव कायपटिबद्धं कत्वाव गच्छति । "मम विहारो परिवेणं उपट्ठाको''ति आसङ्गो वा बन्धो वा न होति । सो जिया मुत्तो सरो विय, यूथा अपक्कन्तो मदहत्थी विय च इच्छितिच्छितं सेनासनं वनसण्डं रुक्खमूलं वनपब्भारं परिभुञ्जन्तो एकोव तिट्ठति, एकोव निसीदति | सब्बिरियापथेसु एकोव अदुतियो । "चातुद्दिसो अप्पटिघो च होति, ___ सन्तुस्समानो इतरीतरेन । परिस्सयानं सहिता अछम्भी, एको चरे खग्गविसाणकप्पो''ति ।। (सु० नि० ४२) एवं वण्णितं खग्गविसाणकप्पतं आपज्जति । इदानि तमत्थं उपमाय साधेन्तो – “सेय्यथापी"तिआदिमाह । तत्थ पक्खी सकुणोति पक्खयुत्तो सकुणो। डेतीति उप्पतति । अयं पनेत्थ स पत्थो- सकुणा नाम “असुकस्मिं पदेसे रुक्खो परिपक्कफलो''ति ञत्वा नानादिसाहि आगन्त्वा नखपत्ततुण्डादीहि तस्स फलानि विज्झन्ता विधुनन्ता खादन्ति । 'इदं अज्जतनाय, इदं स्वातनाय भविस्सती'ति तेसं न होति । फले पन खीणे नेव रुक्खस्स आरक्खं ठपेन्ति, न तत्थ पत्तं वा नखं वा तुण्डं वा ठपेन्ति । अथ खो तस्मिं रुक्खे अनपेक्खो हुत्वा, यो यं दिसाभागं इच्छति, सो तेन सपत्तभारोव उप्पतित्वा गच्छति । एवमेव अयं भिक्खु निस्सङ्गो निरपेक्खो येन कामं पक्कमति । तेन वुत्तं “समादायेव पक्कमती''ति । नीवरणप्पहानकथा २१६. सो इमिना चातिआदिना किं दस्सेति ? अरञवासस्स पच्चयसम्पत्तिं दस्सेति । यस्स हि इमे चत्तारो पच्चया नत्थि, तस्स अरञ्जवासो न इज्झति । तिरच्छानगतेहि वा वनचरकेहि वा सद्धिं वत्तब्बतं आपज्जति । अरछे अधिवत्थादेवता - 169 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy