SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १६६ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (२.२१५-२१५) एवं सतिसम्पयुत्तस्स सम्पजञस्स वसेन अभिक्कमादीनि पवत्तेन्तो सतिसम्पजओन समन्नागतो नाम होतीति अत्थो । सन्तोसकथा २१५. इध, महाराज, भिक्खु सन्तुट्ठो होतीति एत्थ सन्तुट्ठोति इतरीतरपच्चयसन्तोसेन समन्नागतो। सो पनेस सन्तोसो द्वादसविधो होति, सेय्यथिदं- चीवरे यथालाभसन्तोसो, यथाबलसन्तोसो, यथासारुप्पसन्तोसोति तिविधो । एवं पिण्डपातादीसु। तस्सायं पभेदवण्णना इध भिक्खु चीवरं लभति, सुन्दरं वा असुन्दरं वा । सो तेनेव यापेति, अखं न पत्थेति, लभन्तोपि न गण्हति । अयमस्स चीवरे यथालाभसन्तोसो। अथ पन पकतिदुब्बलो वा होति, आबाधजराभिभूतो वा, गरुचीवरं पारुपन्तो किलमति । सो सभागेन भिक्खुना सद्धिं तं परिवत्तेत्वा लहुकेन यापेन्तोपि सन्तुट्टोव होति । अयमस्स चीवरे यथाबलसन्तोसो। अपरो पणीतपच्चयलाभी होति । सो पत्तचीवरादीनं अञ्जतरं महग्घपत्तचीवरं बहूनि वा पन पत्तचीवरानि लभित्वा इदं थेरानं चिरपब्बजितानं, इदं बहुस्सुतानं अनुरूपं, इदं गिलानानं, इदं अप्पलाभीनं होतूति दत्वा तेसं पुराणचीवरं वा गहेत्वा सङ्कारकूटादितो वा नन्तकानि उच्चिनित्वा तेहि सङ्घाटिं कत्वा धारेन्तोपि सन्तुट्टोव होति । अयमस्स चीवरे यथासारुप्पसन्तोसो। इध पन भिक्खु पिण्डपातं लभति लूखं वा पणीतं वा, सो तेनेव यापेति, अञ्च न पत्थेति, लभन्तोपि न गण्हति । अयमस्स पिण्डपाते यथालाभसन्तोसो। यो पन अत्तनो पकतिविरुद्ध वा ब्याधिविरुद्धं वा पिण्डपातं लभति, येनस्स परिभुत्तेन अफासु होति । सो सभागस्स भिक्खुनो तं दत्वा तस्स हत्थतो सप्पायभोजनं भुजित्वा समणधम्म करोन्तोपि सन्तुट्ठोव होति । अयमस्स पिण्डपाते यथाबलसन्तोसो। अपरो बहुं पणीतं पिण्डपातं लभति । सो तं चीवरं विय थेरचिरपब्बजितबहुस्सुतअप्पलाभीगिलानानं दत्वा तेसं वा सेसकं पिण्डाय वा चरित्वा मिस्सकाहारं भुञ्जन्तोपि सन्तुट्ठोव होति । अयमस्स पिण्डपाते यथासारुप्पसन्तोसो। इध पन भिक्खु सेनासनं लभति, मनापं वा अमनापं वा, सो तेन नेव सोमनस्सं, 166 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy