SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६० दीघनिकाये सीलक्खन्धवग्गट्ठकथा (२.२१४-२१४) अनन्तरसमनन्तरूपनिस्सयनत्थिविगतपच्चयो, आलोको उपनिस्सयपच्चयो, वेदनादयो सहजातपच्चयो । एवमेतेसं पच्चयानं समवाये आलोकनविलोकनं पञ्जायति । तत्थ को एको आलोकेति, को विलोकेतीति ? एवमेत्थ खन्धायतनधातुपच्चयपच्चवेक्खणवसेनपि असम्मोहसम्पजनं वेदितब्बं । समिजिते पसारितेति पब्बानं समिञ्जनपसारणे । तत्थ चित्तवसेनेव समिञ्जनपसारणं अकत्वा हत्थपादानं समिञ्जनपसारणपच्चया अत्थानत्थं परिग्गण्हित्वा अत्थपरिग्गण्हनं सात्थकसम्पजनं। तत्थ हत्थपादे अतिचिरं समिजेत्वा वा पसारेत्वा वा ठितस्स खणे खणे वेदना उप्पज्जति, चित्तं एकग्गतं न लभति, कम्मट्ठानं परिपतति, विसेसं नाधिगच्छति । काले समिओन्तस्स काले पसारेन्तस्स पन ता वेदना नुप्पज्जन्ति, चित्तं एकग्गं होति , कम्मट्ठानं फातिं गच्छति, विसेसमधिगच्छतीति, एवं अत्थानत्थपरिग्गण्हनं वेदितब् । अत्थे पन सतिपि सप्पायासप्पायं परिग्गण्हित्वा सप्पायपरिग्गण्हनं सप्पायसम्पजनं। तत्रायं नयो महाचेतियङ्गणे किर दहरभिक्खू सज्झायं गण्हन्ति, तेसं पिट्ठिपस्सेसु दहरभिक्खुनियो धम्मं सुणन्ति । तत्रेको दहरो हत्थं पसारेन्तो कायसंसग्गं पत्वा तेनेव कारणेन गिही जातो। अपरो भिक्खु पादं पसारेन्तो अग्गिम्हि पसारेसि, अट्ठिमाहच्च पादो झायि । अपरो वम्मिके पसारेसि, सो आसीविसेन डट्ठो । अपरो चीवरकुटिदण्डके पसारेसि, तं मणिसप्पो डंसि । तस्मा एवरूपे असप्पाये अपसारेत्वा सप्पाये पसारेतब्बं । इदमेत्थ सप्पायसम्पजनं। गोचरसम्पजनं पन महाथेरवत्थुना दीपेतब्बं - महाथेरो किर दिवाठाने निसिन्नो अन्तेवासिकेहि सद्धिं कथयमानो सहसा हत्थं समि त्वा पुन यथाठाने ठपेत्वा सणिकं सभिजेसि । तं अन्तेवासिका पुच्छिंसु - "कस्मा, भन्ते, सहसा हत्थं समिञ्जित्वा पुन यथाठाने ठपेत्वा सणिकं समिञ्जियित्था''ति? यतो पट्ठायाहं, आवुसो, कम्मट्ठानं मनसिकातुं आरद्धो, न मे कम्मट्ठानं मुञ्चित्वा हत्थो समिजितपुब्बो, इदानि पन मे तुम्हेहि सद्धिं कथयमानेन कम्मट्ठानं मुञ्चित्वा समिञ्जितो। तस्मा पुन यथाठाने ठपेत्वा समिळेसिन्ति । साधु, भन्ते, भिक्खुना नाम एवरूपेन भवितब्बन्ति । एवमेत्थापि कम्मट्ठानाविजहनमेव गोचरसम्पजञ्जन्ति वेदितब् । 160 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy