SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १५८ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (२.२१४-२१४) होति (अ० नि० ३.८.९)। सचे, भिक्खवे, नन्दस्स पच्छिमा दिसा...पे०... उत्तरा दिसा...पे०... दक्खिणा दिसा...पे०... उद्धं...पे०... अधो...पे०... अनुदिसा अनुविलोकेतब्बा होति, सब्बं चेतसा समन्नाहरित्वा नन्दो अनुदिसं अनुविलोकेति- ‘एवं मे अनुदिसं अनुविलोकयतो न अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सविस्सन्ती'ति । इतिह तत्थ सम्पजानो होती"ति । __ अपि च इधापि पुब्बे वुत्तचेतियदस्सनादिवसेनेव सात्थकता च सप्पायता च वेदितब्बा, कम्मट्ठानस्स पन अविजहनमेव गोचरसम्पजनं। तस्मा एत्थ खन्धधातुआयतनकम्मट्ठानिकेहि अत्तनो कम्मट्ठानवसेनेव, कसिणादिकम्मट्ठानिकेहि वा पन कम्मट्ठानसीसेनेव आलोकनं विलोकनं कातब्बं । अब्भन्तरे अत्ता नाम आलोकेता वा विलोकेता वा नत्थि, 'आलोकेस्सामी'ति पन चित्ते उप्पज्जमाने तेनेव चित्तेन सद्धिं चित्तसमुट्ठाना वायोधातु विज्ञत्तिं जनयमाना उप्पज्जति । इति चित्तकिरियवायोधातुविष्फारवसेन हेट्ठिमं अक्खिदलं अधो सीदति, उपरिमं उद्धं लवेति । कोचि यन्तकेन विवरन्तो नाम नत्थि | ततो चक्खुविज्ञाणं दस्सनकिच्चं साधेन्तं उप्पज्जतीति एवं पजाननं पनेत्थ असम्मोहसम्पजनं नाम । अपि च मूलपरिञा आगन्तुकताव कालिकभाववसेन पेत्थ असम्मोहसम्पजचं वेदितब्बं | मूलपरिञावसेन ताव भवङ्गावज्जनञ्चेव, दस्सनं सम्पटिच्छनं । सन्तीरणं वोट्ठब्बनं, जवनं भवति सत्तमं ।। तत्थ भवङ्गं उपपत्तिभवस्स अङ्गकिच्चं साधयमानं पवत्तति, तं आवठूत्वा किरियमनोधातु आवज्जनकिच्चं साधयमाना, तंनिरोधा चक्खुविाणं दस्सनकिच्चं साधयमानं, तंनिरोधा विपाकमनोधातु सम्पटिच्छनकिच्चं साधयमाना, तंनिरोधा विपाकमनोविज्ञाणधातु सन्तीरणकिच्चं साधयमाना, तंनिरोधा किरियमनोविज्ञाणधातु वोट्ठब्बनकिच्चं साधयमाना, तंनिरोधा सत्तक्खत्तुं जवनं जवति । तत्थ पठमजवनेपि"अयं इत्थी, अयं पुरिसो''ति रज्जनदुस्सनमुम्हनवसेन आलोकितविलोकितं नाम न होति । दुतियजवनेपि...पे०... सत्तमजवनेपि । एतेसु पन युद्धमण्डले योधेसु विय हेदुपरियवसेन भिज्जित्वा पतितेसु- “अयं इत्थी, अयं पुरिसो"ति रज्जनादिवसेन आलोकितविलोकितं होति । एवं तावेत्थ मूलपरिज्ञावसेन असम्मोहसम्पजनं वेदितब्बं । 158 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy