SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ (२.२१४-२१४) सतिसम्पजञकथा १५१ सतिसम्पजज्ञकथा २१४. सतिसम्पजञभाजनीयम्हि अभिक्कन्ते पटिक्कन्तेति एत्थ ताव अभिक्कन्तं वुच्चति गमनं, पटिक्कन्तं निवत्तनं, तदुभयम्पि चतूसु इरियापथेसु लब्भति । गमने ताव पुरतो कायं अभिहरन्तो अभिक्कमति नाम । पटिनिवत्तन्तो पटिक्कमति नाम | ठानेपि ठितकोव कायं पुरतो ओनामेन्तो अभिक्कमति नाम, पच्छतो अपनामेन्तो पटिक्कमति नाम । निसज्जाय निसिन्नकोव आसनस्स पुरिमअङ्गाभिमुखो संसरन्तो अभिक्कमति नाम, पच्छिमअङ्गपदेसं पच्चासंसरन्तो पटिक्कमति नाम । निपज्जनेपि एसेव नयो । सम्पजानकारी होतीति सम्पजओन सब्बकिच्चकारी। सम्पजझमेव वा कारी । सो हि अभिक्कन्तादीसु सम्पजनं करोतेव। न कत्थचि सम्पजञविरहितो होति । तत्थ सात्थकसम्पजनं, सप्पायसम्पजनं, गोचरसम्पजनं असम्मोहसम्पजञ्जन्ति चतुबिधं सम्पजनं । तत्थ अभिक्कमनचित्ते उप्पन्ने चित्तवसेनेव अगन्त्वा- “किन्नु मे एत्थ गतेन अत्थो अस्थि नत्थी''ति अस्थानत्थं परिग्गहेत्वा अत्थपरिग्गण्हनं सात्थकसम्पजनं। तत्थ च अत्थोति चेतियदस्सनबोधिसङ्घथेरअसुभदस्सनादिवसेन धम्मतो वुड्डि । चेतियं वा बोधि वा दिस्वापि हि बुद्धारम्मणं, सङ्घदस्सनेन सङ्घारम्मणं, पीति उप्पादेत्वा तदेव खयवयतो सम्मसन्तो अरहत्तं पापुणाति । थेरे दिस्वा तेसं ओवादे पतिट्ठाय, असुभं दिस्वा तत्थ पठमज्झानं उप्पादेत्वा तदेव खयवयतो सम्मसन्तो अरहत्तं पापुणाति । तस्मा एतेसं दस्सनं सात्थकन्ति वुत्तं । केचि पन आमिसतोपि वुड्डि अत्थोयेव, तं निस्साय ब्रह्मचरियानुग्गहाय पटिपन्नत्ताति वदन्ति । तस्मिं पन गमने सप्पायासप्पायं परिग्गहेत्वा सप्पायपरिग्गण्हनं सप्पायसम्पजकं । सेय्यथिदं- चेतियदस्सनं ताव सात्थकं, सचे पन चेतियस्स महापूजाय दसद्वादसयोजनन्तरे परिसा सन्निपतन्ति, अत्तनो विभवानुरूपा इथियोपि पुरिसापि अलङ्कतपटियत्ता चित्तकम्मरूपकानि विय सञ्चरन्ति । तत्र चस्स इठे आरम्मणे लोभो होति, अनिटे पटिघो, असमपेक्खने मोहो उप्पज्जति, कायसंसग्गापत्तिं वा आपज्जति । जीवितब्रह्मचरियानं वा अन्तरायो होति, एवं तं ठानं असप्पायं होति । वुत्तप्पकारअन्तरायाभावे सप्पायं । बोधिदस्सनेपि एसेव नयो । सङ्घदस्सनम्पि सात्थं । सचे पन अन्तोगामे महामण्डपं कारेत्वा सब्बरत्तिं धम्मस्सवनं करोन्तेसु मनुस्सेसु वुत्तप्पकारेनेव 151 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy