SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १४४ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (२.१९०-१९०) ततो येसं अहोसि- "मारो महानुभावो छ कामावचरिस्सरो वसवत्ती, किं सोपि एतेन सच्छिकतो''ति, तेसं विमतिं विधमन्तो “समारक"न्ति आह । येसं पन अहोसि - "ब्रह्मा महानुभावो एकङ्गुलिया एकस्मिं चक्कवाळसहस्से आलोकं फरति, द्वीहि...पे०... दसहि अङ्गुलीहि दससु चक्कवाळसहस्सेसु आलोकं फरति । अनुत्तरञ्च झानसमापत्तिसुखं पटिसंवेदेति, किं सोपि सच्छिकतो"ति, तेसं विमतिं विधमन्तो सब्रह्मकन्ति आह । ततो ये चिन्तेसुं– “पुथू समणब्राह्मणा सासनस्स पच्चत्थिका, किं तेपि सच्छिकता''ति, तेसं विमतिं विधमन्तो सस्समणब्राह्मणिं पजन्ति आह । एवं उक्कढुक्कट्ठानं सच्छिकतभावं पकासेत्वा अथ सम्मुतिदेवे अवसेसमनुस्से च उपादाय उक्कट्ठपरिच्छेदवसेन सेससत्तलोकस्स सच्छिकतभावं पकासेन्तो सदेवमनुस्सन्ति आह । अयमेत्थ भावानुक्कमो । पोराणा पनाह सदेवकन्ति देवेहि सद्धिं अवसेसलोकं। समारकन्ति मारेन सद्धिं अवसेसलोकं । सब्रह्मकन्ति ब्रह्मेहि सद्धिं अवसेसलोकं । एवं सब्बेपि तिभवपगे सत्ते तीहाकारेहि तीसु पदेसु पक्खिपित्वा पुन द्वीहि पदेहि परियादियन्तो सस्समणब्राह्मणिं प सदेवमनुस्सन्ति आह । एवं पञ्चहिपि पदेहि तेन तेनाकारेन तेधातुकमेव परियादिन्नन्ति । ___ सयं अभिज्ञा सच्छिकत्वा पवेदेतीति एत्थ पन सयन्ति सामं अपरनेय्यो हुत्वा । अभिज्ञाति अभिज्ञाय, अधिकेन जाणेन ञत्वाति अत्थो । सच्छिकत्वाति पच्चक्खं कत्वा, एतेन अनुमानादिपटिक्खेपो कतो होति । पवेदेतीति बोधेति विज्ञापेति पकासेति । ___ सो धम्म देसेति आदिकल्याणं...पे०... परियोसानकल्याणन्ति सो भगवा सत्तेसु कारुतं पटिच्च हित्वापि अनुत्तरं विवेकसुखं धम्मं देसेति । तञ्च खो अप्पं वा बहु वा देसेन्तो आदिकल्याणादिप्पकारमेव देसेति । आदिम्हिपि, कल्याणं भद्दकं अनवज्जमेव कत्वा देसेति, मज्झेपि, परियोसानेपि, कल्याणं भद्दकं अनवज्जमेव कत्वा देसेतीति वुत्तं होति । तत्थ अस्थि देसनाय आदिमज्झपरियोसानं, अत्थि सासनस्स । देसनाय ताव चतुप्पदिकायपि गाथाय पठमपादो आदि नाम, ततो द्वे मज्झं नाम, अन्ते एको परियोसानं नाम । एकानुसन्धिकस्स सुत्तस्स निदानं आदि, इदमवोचाति परियोसानं, उभिन्नमन्तरा मज्झं। अनेकानुसन्धिकस्स सुत्तस्स पठमानुसन्धि आदि, अन्ते अनुसन्धि परियोसानं, मज्झे एको वा द्वे वा बहू वा मज्झमेव । सासनस्स पन सीलसमाधिविपस्सना आदि नाम । वुत्तम्पि चेतं - "को चादि 144 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy