SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ (२.१८२-१८३) पठमसन्दिट्ठिकसामञफलवण्णना १३९ पठमसन्दिट्ठिकसामञफलवण्णना १८२. सोहं, भन्तेति सो अहं भन्ते, वालुकं पीळेत्वा तेलं अलभमानो विय तित्थियवादेसु सारं अलभन्तो भगवन्तं पुच्छामीति अत्थो । १८३. यथा ते खमेय्याति यथा ते रुच्चेय्य । दासोति अन्तोजातधनक्कीतकरमरानीतसामंदासब्योपगतानं अञ्जतरो। कम्मकारोति अनलसो कम्मकरणसीलोयेव । दूरतो दिस्वा पठममेव उट्ठहतीति पुब्बुट्ठायी। एवं उद्वितो सामिनो आसनं पञपेत्वा पादधोवनादिकत्तब्बकिच्चं कत्वा पच्छा निपतति निसीदतीति पच्छानिपाती। सामिकम्हि वा सयनतो अवुट्टिते पुब्बेयेव वुट्ठातीति पुबुट्ठायी। पच्चूसकालतो पट्ठाय याव सामिनो रत्तिं निद्दोक्कमनं, ताव सब्बकिच्चानि कत्वा पच्छा निपतति, सेय्यं कप्पेतीति पच्छानिपाती। किं करोमि, किं करोमीति एवं किंकारमेव पटिसुणन्तो विचरतीति किं कारपटिस्सावी। मनापमेव किरियं करोतीति मनापचारी। पियमेव वदतीति पियवादी। सामिनो तुट्ठपहटुं मुखं उल्लोकयमानो विचरतीति मुखुल्लोकको। देवो मजेति देवो विय । सो वतस्साहं पुञानि करेय्यन्ति सो वत अहं एवरूपो अस्सं, यदि पुञानि करेय्यन्ति अत्थो । “सो वतस्स'स्स"न्तिपि पाठो, अयमेवत्थो । यंनूनाहन्ति सचे दानं दस्सामि, यं राजा एकदिवसं देति, ततो सतभागम्पि यावजीवं न सक्खिस्सामि दातुन्ति पब्बज्जायं उस्साहं कत्वा एवं चिन्तनभावं दस्सेति । कायेन संवुतोति कायेन पिहितो हुत्वा अकुसलस्स पवेसनद्वारं थकेत्वाति अत्थो । एसेव नयो सेसपदद्वयेपि। घासच्छादनपरमतायाति घासच्छादनेन परमताय उत्तमताय, एतदथम्पि अनेसनं पहाय अग्गसल्लेखेन सन्तुट्ठोति अत्थो । अभिरतो पविवेकेति "कायविवेको च विवेकट्ठकायानं, चित्तविवेको च नेक्खम्माभिरतानं, परमवोदानप्पत्तानं उपधिविवेको च निरुपधीनं पुग्गलानं विसङ्घारगतान"न्ति एवं वुत्ते तिविधेपि विवेके रतो; गणसङ्गणिकं पहाय कायेन एको विहरति, चित्तकिलेससङ्गणिकं पहाय अट्ठसमापत्तिवसेन एको विहरति, फलसमापत्तिं वा निरोधसमापत्तिं वा पविसित्वा निब्बानं पत्वा विहरतीति अत्थो । यग्घेति चोदनत्थे निपातो । 139 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy