SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ (२.१६७-१६९-१६७-१६९) मक्खलिगोसालवादवण्णना १३५ वा कण्टकवुत्तिका एव नाम एके पब्बजिताति वदति । लोहिताभिजाति नाम निगण्ठा एकसाटकाति वदति । इमे किर पुरिमेहि द्वीहि पण्डरतरा। गिही ओदातवसना अचेलकसावका हलिदाभिजातीति वदति । एवं अत्तनो पच्चयदायके निगण्ठेहिपि जेट्टकतरे करोति । आजीवका आजीवकिनियो सुक्काभिजातीति वदति । ते किर पुरिमेहि चतूहि पण्डरतरा । नन्दो, वच्छो, किसो, सङ्किच्छो, मक्खलिगोसालो, परमसुक्काभिजातीति (अ० नि० २.६.५७) वदति । ते किर सब्बेहि पण्डरतरा । अट्ठ पुरिसभूमियोति मन्दभूमि, खिड्डाभूमि, पदवीमंसभूमि, उजुगतभूमि, सेक्खभूमि, समणभूमि, जिनभूमि, पन्नभूमीति इमा अट्ठ पुरिसभूमियोति वदति । तत्थ जातदिवसतो पट्ठाय सत्तदिवसे सम्बाधट्ठानतो निक्खन्तत्ता सत्ता मन्दा होन्ति मोमूहा, अयं मन्दभूमीति वदति। ये पन दुग्गतितो आगता होन्ति, ते अभिण्हं रोदन्ति चेव विरवन्ति च, सुगतितो आगता तं अनुस्सरित्वा हसन्ति, अयं खिड्डाभूमि नाम | मातापितूनं हत्थं वा पादं वा मञ्चं वा पीठं वा गहेत्वा भूमियं पदनिक्खिपनं पदवीमंसभूमि नाम । पदसा गन्तुं समत्थकाले उजुगतभूमि नाम । सिप्पानि सिक्खितकाले सेक्खभूमि नाम। घरा निक्खम्म पब्बजितकाले समणभूमि नाम । आचरियं सेवित्वा जाननकाले जिनभूमि नाम | भिक्खु च पन्नको जिनो न किञ्चि आहाति एवं अलाभिं समणं पन्नभूमीति वदति । एकूनपञ्जास आजीवकसतेति एकूनपासआजीवकवुत्तिसतानि । परिब्बाजकसतेति परिब्बाजकपब्बज्जासतानि । नागावाससतेति नागमण्डलसतानि । वीसे इन्द्रियसतेति वीसतिन्द्रियसतानि । तिंसे निरयसतेति तिंस निरयसतानि । रजोधातुयोति रजओकिरणट्ठानानि, हत्थपिट्ठिपादपिट्ठादीनि सन्धाय वदति। सत्त सञीगम्भाति ओट्ठगोणगद्रभअजपसुमिगमहिंसे सन्धाय वदति। सत्त असञीगम्भाति सालिवीहियवगोधूमकङ्गुवरककुद्रूसके सन्धाय वदति। निगण्ठिगब्भाति गण्ठिम्हि जातगब्भा, उच्छुवेळुनळादयो सन्धाय वदति । सत्त देवाति बहू देवा । सो पन सत्ताति वदति । मनुस्सापि अनन्ता, सो सत्ताति वदति । सत्त पिसाचाति पिसाचा महन्तमहन्ता सत्ताति वदति । सराति महासरा, कण्णमुण्डरथकारअनोतत्तसीहप्पपातछद्दन्तमन्दाकिनीकुणालदहे गहेत्वा वदति । पवुटाति गण्ठिका। पपाताति महापपाता। पपातसतानीति खुद्दकपपातसतानि । सुपिनाति महासुपिना। सुपिनसतानीति खुद्दकसुपिनसतानि । महाकप्पिनोति महाकप्पानं । 135 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy