SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १२८ दीघनिकाये सीलक्खन्धवग्गट्ठकथा वाचसिकेन च मानसिकेन च सीलूपसमेन भिक्खुसङ्घो उपसन्तो, इमिना उपसमेनाति दीपेति । तत्थ “अहो वत मे पुत्तो पब्बजित्वा इमे भिक्खू विय उपसन्तो भवेय्या "ति नयिदं सन्धाय एस एवमाह । अयं पन भिक्खुसङ्घ दिस्वा पसन्नो पुत्तं अनुस्सरि । दुल्लभञ्हि लद्धा अच्छरियं वा दिस्वा पियानं ञतिमित्तादीनं अनुसरणं नाम लोकस्स पकतियेव । इति भिक्खुस दिस्वा पुत्तं अनुस्सरमानो एस एवमाह । अपि च पुत्ते आसङ्काय तस्स उपसमं इच्छमानो पेस एवमाह । एवं किरस्स अहोसि, पुत्तो मे पुच्छिस्सति - “ मय्हं पिता दहरो । अय्यको मे कुहि "न्ति । सो “पितरा ते घातितो 'ति सुत्वा " अहम्पि पितरं घातेत्वा रज्जं कारेस्सामीति मञ्ञिस्सति । इति पुत्ते आसङ्काय तस्स उपसमं इच्छमानो पेस एवमाह । किञ्चापि ि एस एवमाह । अथ खो नं पुत्तो घातेस्सतियेव । तस्मिहि वंसे पितुवधो पञ्चपरिवट्टे गतो । अजातसत्तु बिम्बिसारं घातेसि, उदयो अजातसत्तुं । तस्स पुत्तो महामुण्डिको नाम उदयं । तस्स पुत्तो अनुरुद्धो नाम महामुण्डिकं । तस्स पुत्तो नागदासो नाम अनुरुद्धं । नागदासं पन – “वंसच्छेदकराजानो इमे, किं इमेही 'ति रट्ठवासिनो कुपिता घातेसुं । (२.१६१-१६१) अगमा खो त्वन्ति कस्मा एवमाह ? भगवा किर रज्ञो वचीभेदे अकतेयेव चिन्तेसि “अयं राजा आगन्त्वा तुम्ही निरवो ठितो, किं नु खो चिन्तेसी 'ति । अथ चित्तं ञत्वा – “अयं मया सद्धिं सल्लपितुं असक्कोन्तो भिक्खुसङ्घं अनुविलोकेत्वा पुत्तं अनुरसरि, न खो पनायं मयि अनालपन्ते किञ्चि कथेतुं सक्खिस्सति, करोमि तेन सद्धिं कथासल्लाप”न्ति। तस्मा रज्ञो वचनानन्तरं " अगमा खो त्वं, महाराज, यथापे "न्ति आह। तस्सत्थो – महाराज, यथा नाम उन्नमे वुद्धं उदकं येन निन्नं तेन गच्छति, एवमेव त्वं भिक्खुसङ्घ अनुविलोकेत्वा येन पेमं तेन गतोति । Jain Education International अथ रञ्ञो एतदहोसि- “ अहो अच्छरिया बुद्धगुणा, मया सदिसो भगवतो अपराधकारको नाम नत्थि, मया हिस्स अग्गुपट्ठाको घातितो, देवदत्तस्स च कथं गत्वा अभिमारा पेसिता, नाळागिरि मुत्तो, मं निस्साय देवदत्तेन सिला पविद्धा, एवं महापराधं नाम मं आलपतो दसबलस्स मुखं नप्पहोति; अहो भगवा पञ्चहाकारेहि तादिलक्खणे सुप्पतिट्ठितो । एवरूपं नाम सत्थारं पहाय बहिद्धा न परियेसिस्सामा "ति सो सोमनस्सजातो भगवन्तं आलपन्तो “पियो मे, भन्ते "तिआदिमाह । 128 For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy