SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२२ दीघनिकाये सीलक्खन्धवग्गटुकथा (२.१५७-१५७) कोमारभच्चजीवककथावण्णना १५७. अथ खो राजाति राजा किर तेसं वचनं सुत्वा चिन्तेसि - “अहं यस्स यस्स वचनं न सोतुकामो, सो सो एव कथेसि । यस्स पनम्हि वचनं सोतुकामो, एस नागवसं पिवित्वा ठितो सुपण्णो विय तुण्हीभूतो, अनत्थो वत मे"ति । अथस्स एतदहोसि - “जीवको उपसन्तस्स बुद्धस्स भगवतो उपट्ठाको, सयम्पि उपसन्तो, तस्मा वत्तसम्पन्नो भिक्खु विय तुण्हीभूतोव निसिन्नो, न एस मयि अकथेन्ते कथेस्सति, हथिम्हि खो पन मद्दन्ते हथिस्सेव पादो गहेतब्बो''ति तेन सद्धिं सयं मन्तेतुमारद्धो । तेन वुत्त - “अथ खो राजा"ति । तत्थ किं तुण्हीति केन कारणेन तुण्ही । इमेसं अमच्चानं अत्तनो अत्तनो कुलूपकसमणस्स वण्णं कथेन्तानं मुखं नप्पहोति । किं यथा एतेसं, एवं तव कुलूपकसमणो नत्थि, किं त्वं दलिद्दो, न ते मम पितरा इस्सरियं दिन्नं, उदाहु अस्सद्धोति पुच्छति । ततो जीवकस्स एतदहोसि - "अयं राजा मं कुलूपकसमणस्स गुणं कथापेति, न दानि मे तुण्हीभावस्स कालो, यथा खो पनिमे राजानं वन्दित्वा निसिन्नाव अत्तनो कुलूपकसमणानं गुणं कथयिंसु, न मय्हं एवं सत्थुगुणे कथेतुं युत्त"न्ति उठायासना भगवतो विहाराभिमुखो पञ्चपतिहितेन वन्दित्वा दसनखसमोधानसमुज्जलं अञ्जलिं सिरसि पग्गहेत्वा -- “महाराज, मा मं एवं चिन्तयित्थ, 'अयं यं वा तं वा समणं उपसङ्कमती'ति, मम सत्थुनो हि मातुकुच्छिओक्कमने, मातुकुच्छितो निक्खमने, महाभिनिक्खमने, सम्बोधियं, धम्मचक्कप्पवत्तने च, दससहस्सिलोकधातु कम्पित्थ, एवं यमकपाटिहारियं अकासि, एवं देवोरोहणं, अहं सत्थुनो गुणे कथयिस्सामि, एकग्गचित्तो सुण, महाराजा''ति वत्वा- “अयं देव, भगवा अरहं सम्मासम्बुद्धो"तिआदिमाह । तत्थ तं खो पन भगवन्तन्ति इत्थम्भूताख्यानत्थे उपयोगवचनं, तस्स खो पन भगवतोति अत्थो । कल्याणोति कल्याणगुणसमन्नागतो, सेट्ठोति वुत्तं होति । कित्तिसहोति कित्तियेव । थुतिघोसो वा । अन्भुग्गतोति सदेवकं लोकं अज्झोत्थरित्वा उग्गतो। किन्ति ? "इतिपि सो भगवा अरहं सम्मासम्बुद्धो...पे०... भगवा"ति । तत्रायं पदसम्बन्धो- सो भगवा इतिपि अरहं इतिपि सम्मासम्बुद्धो...पे०... इतिपि भगवाति । इमिना च इमिना च कारणेनाति वुत्तं होति । तत्थ आरकत्ता अरीनं, अरानञ्च हतत्ता, पच्चयादीनं अरहत्ता, पापकरणे रहाभावाति, इमेहि ताव कारणेहि सो 122 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy