SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ (२.१५०-१५०) राजामच्चकथावण्णना ११७ सकलसरीरं खोभेत्वा अट्ठिमिजं आहच्च अट्ठासि । तस्मिं खणे पितुगुणमञ्जासि - “मयि जातेपि महं पितु एवमेव सिनेहो उप्पन्नोति । सो- “गच्छथ, भणे, मय्हं पितरं विस्सज्जेथा"ति आह । “किं विस्सज्जापेथ, देवा"ति इतरं लेखं हत्थे ठपयिंसु । ___सो तं पवत्तिं सुत्वा रोदमानो मातुसमीपं गन्त्वा - "अहोसि नु, खो, अम्म, मय्हं पितु मयि जाते सिनेहो"ति ? सा आह - "बालपुत्त, किं वदेसि, तव दहरकाले अङ्गुलिया पीळका उट्ठहि । अथ तं रोदमानं सापेतुं असक्कोन्ता तं गहेत्वा विनिच्छयट्ठाने निसिन्नस्स तव पितु सन्तिकं अगमंसु। पिता ते अङ्गुलिं मुखे ठपेसि । पीळका मुखेयेव भिज्जि । अथ खो पिता तव सिनेहेन तं लोहितमिस्सकं पुब्बं अनिट्ठभित्वाव अज्झोहरि । एवरूपो ते पितु सिनेहो''ति । सो रोदित्वा परिदेवित्वा पितु सरीरकिच्चं अकासि । देवदत्तोपि अजातसत्तुं उपसङ्कमित्वा - "पुरिसे, महाराज, आणापेहि, ये समणं गोतमं जीविता वोरोपेस्सन्ती''ति वत्वा तेन दिन्ने पुरिसे पेसेत्वा सयं गिज्झकूटं आरुय्ह यन्तेन सिलं पविज्झित्वा नाळागिरिहत्थिं मुञ्चापेत्वापि केनचि उपायेन भगवन्तं मारेतुं असक्कोन्तो परिहीनलाभसक्कारो पञ्च वत्थूनि याचित्वा तानि अलभमानो तेहि जनं सञापेस्सामीति सङ्घभेदं कत्वा सारिपुत्तमोग्गल्लानेसु परिसं आदाय पक्कन्तेसु उण्हलोहितं मुखेन छड्डत्वा नवमासे गिलानमञ्चे निपज्जित्वा विप्पटिसारजातो - "कुहिं एतरहि सत्था वसती''ति पुच्छित्वा “जेतवने''ति वुत्ते मञ्चकेन मं आहरित्वा सत्थारं दस्सेथाति वत्वा आहरियमानो भगवतो दस्सनारहस्स कम्मस्स अकतत्ता जेतवने पोक्खरणीसमीपेयेव द्वेधा भिन्नं पथविं पविसित्वा महानिरये पतिट्ठितोति । अयमेत्थ सङ्खपो । वित्थारकथानयो खन्धके आगतो । आगतत्ता पन सब् न वुत्तन्ति । एवं अजातोयेव रञो सत्तु भविस्सतीति नेमित्तकेहि निद्दिट्ठोति अजातसत्तु । वेदेहिपुत्तोति अयं कोसलरञो धीताय पुत्तो, न विदेहरो। वेदेहीति पन पण्डिताधिवचनमेतं । यथाह - “वेदेहिका गहपतानी (म० नि० १.२२६), अय्यो आनन्दो वेदेहमुनी''ति (सं० नि० १.२.१५४)। तत्रायं वचनत्थो- विदन्ति एतेनाति वेदो, आणस्सेतं अधिवचनं । वेदेन ईहति घटति वायमतीति वेदेही। वेदेहिया पुत्तो वेदेहिपुत्तो। तदहूति तस्मिं अहु, तस्मिं दिवसेति अत्थो । उपवसन्ति एत्थाति उपोसथो, 117 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy