SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ९४ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (१.३७-३९) तण्हानिरोधा वेदनानिरोधोति पच्चयनिरोधटेन वेदनाक्खन्धस्स वयं पस्सति, कम्मनिरोधा वेदनानिरोधोति पच्चयनिरोधटेन वेदनाक्खन्धस्स वयं पस्सति, फस्सनिरोधा वेदनानिरोधोति पच्चयनिरोधटेन वेदनाक्खन्धस्स वयं पस्सति । विपरिणामलक्खणं पस्सन्तोपि वेदनाक्खन्धस्स वयं पस्सती''ति (पटि० म० १.५०) इमेसं पञ्चन्नं लक्खणानं वसेन वेदनानं अत्थङ्गमं यथाभूतं विदित्वा, “यं वेदनं पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं वेदनाय अस्सादो''ति (सं० नि० २.३.२६) एवं अस्सादञ्च यथाभूतं विदित्वा, “यं वेदना अनिच्चा दुक्खा विपरिणामधम्मा, अयं वेदनाय आदीनवो"ति एवं आदीनवञ्च यथाभूतं विदित्वा, “यो वेदनाय छन्दरागविनयो छन्दरागप्पहानं, इदं वेदनाय निस्सरण"न्ति एवं निस्सरणञ्च यथाभूतं विदित्वा विगतछन्दरागताय अनुपादानो अनुपादाविमुत्तो, भिक्खवे, तथागतो; यस्मिं उपादाने सति किञ्चि उपादियेय्य, उपादिन्नत्ता च खन्धो भवेय्य, तस्स अभावा किञ्चि धम्मं अनुपादियित्वाव विमुत्तो भिक्खवे तथागतोति । ___३७. इमे खो ते, भिक्खवेति ये ते अहं - “कतमे, च ते, भिक्खवे, धम्मा गम्भीरा''ति अपुच्छिं, “इमे खो ते, भिक्खवे, तञ्च तथागतो पजानाति ततो च उत्तरितरं पजानाती''ति एवं निद्दिट्ठा सब्ब ताणधम्मा गम्भीरा दुद्दसा...पे०... पण्डितवेदनीयाति वेदितब्बा। येहि तथागतस्स नेव पुथुज्जनो, न सोतापन्नादीसु अञतरो वण्णं यथाभूतं वत्तुं सक्कोति, अथ खो तथागतोव यथाभूतं वण्णं सम्मा वदमानो वदेय्याति एवं पुच्छमानेनापि सब्ब ताणमेव पुटुं, निय्यातेन्तेनापि तदेव निय्यातितं, अन्तरा पन दिट्ठियो विभत्ताति।। पठमभाणवारवण्णना निविता । एकच्चसस्सतवादवण्णना होन्ति - ३८. एकच्चसस्सतिकाति एकच्चसस्सतवादा। ते दुविधा सत्तेकच्चसस्सतिका, सङ्खारेकच्चसस्सतिकाति । दुविधापि इध गहितायेव । ३९. यन्ति निपातमत्तं । कदाचीति किस्मिञ्चि काले । करहचीति तस्सेव वेवचनं । 94 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy