SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (१.३२-३३-३६) ३२-३३. उपरि वारद्वयेपि एसेव नयो। केवलहि अयं वारो अनेकजातिसतसहस्सानुस्सरणवसेन वुत्तो। इतरे दसचत्तालीससंवट्टविवट्टकप्पानुस्सरणवसेन | मन्दपओ हि तित्थियो अनेकजातिसतसहस्समत्तं अनुस्सरति, मज्झिमपञो दससंवट्टविवट्टकप्पानि, तिक्खपञो चत्तालीसं, न ततो उद्धं । ३४. चतुत्थवारे तक्कयतीति तक्की, तक्को वा अस्स अत्थीति तक्की। तक्केत्वा वितक्केत्वा दिट्ठिगाहिनो एतं अधिवचनं । वीमंसाय समन्नागतोति वीमंसी। वीमंसा नाम तुलना रुच्चना खमना । यथा हि पुरिसो यट्ठिया उदकं वीमंसित्वा ओतरति, एवमेव यो तुलयित्वा रुच्चित्वा खमापेत्वा दिहिँ गण्हाति, सो “वीमंसी"ति वेदितब्बो । तक्कपरियाहतन्ति तक्केन परियाहतं, तेन तेन परियायेन तक्केत्वाति अत्थो । वीमंसानचरितन्ति ताय वत्तप्पकाराय वीमंसाय अनचरितं। सयंपटिभानन्ति अत्तनो पटिभानमत्तसञ्जातं । एवमाहाति सस्सतदिढेि गहेत्वा एवं वदति । तत्थ चतुब्बिधो तक्की - अनुस्सुतिको, जातिस्सरो, लाभी, सुद्धतक्किकोति । तत्थ यो “वेस्सन्तरो नाम राजा अहोसी"तिआदीनि सुत्वा "तेन हि यदि वेस्सन्तरोव भगवा, सस्सतो अत्ता"ति तक्कयन्तो दिदि गण्हाति. अयं अनस्सतिको नाम | द्वे तिस्सो जातियो सरित्वा - "अहमेव पूब्बे असूकस्मिं नाम अहोसि, तस्मा सस्सतो अत्ता'ति तक्कयन्तो जातिस्सरतक्किको नाम । यो पन लाभिताय “यथा मे इदानि अत्ता सुखी होति, अतीतेपि एवं अहोसि, अनागतेपि भविस्सती"ति तक्कयित्वा दिहिँ गण्हाति, अयं लाभीतक्किको नाम । “एवं सति इदं होती''ति तक्कमत्तेनेव गण्हन्तो पन सुद्धतक्किको नाम । ___३५. एतेसं वा अञतरेनाति एतेसंयेव चतुन्नं वत्थूनं अञ्जतरेन एकेन वा द्वीहि वा तीहि वा। नत्थि इतो बहिद्धाति इमेहि पन वत्थूहि बहि अखं एकं कारणम्पि सस्सतपञत्तिया नत्थीति अप्पटिवत्तियं सीहनादं नदति । ३६. तयिदं, भिक्खवे, तथागतो पजानातीति भिक्खवे, तं इदं चतुब्बिधम्पि दिट्ठिगतं तथागतो नानप्पकारतो जानाति । ततो तं पजाननाकारं दस्सेन्तो इमे दिद्विद्वानातिआदिमाह । तत्थ दिट्ठियोव दिद्विवाना नाम । अपि च दिट्ठीनं कारणम्पि दिट्ठिट्ठानमेव । यथाह “कतमानि अट्ठ दिट्ठिट्ठानानि ? खन्धापि दिट्ठिट्ठानं, अविज्जापि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy