SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गट्ठकथा (१.३०-३१) __कप्पसदोपि- “तिद्वतु, भन्ते भगवा कप्पं" (दी० नि० २.१६७), "अस्थि कप्पो निपज्जितुं' (अ० नि० ३.८.८०), "कप्पकतेन अकप्पकतं संसिब्बितं होती''ति, (पाचि० ३७१) एवं आयुकप्पलेसकप्पविनयकप्पादीसु सम्बहुलेसु अत्थेसु वत्तति । इध तण्हादिट्ठीसु वत्ततीति वेदितब्बो । वुत्तम्पि चेतं - "कप्पाति द्वे कप्पा, तण्हाकप्पो च दिट्ठिकप्पो चा''ति (महानि० २८)। तस्मा तण्हादिट्ठिवसेन अतीतं खन्धकोट्ठासं कप्पेत्वा पकप्पेत्वा ठिताति पुब्बन्तकप्पिकाति एवमेत्थ अत्थो वेदितब्बो । तेसं एवं पुब्बन्तं कप्पेत्वा ठितानं पुनप्पुनं उप्पज्जनवसेन पुब्बन्तमेव अनुगता दिट्ठीति पुब्बन्तानुदिविनो। ते एवंदिट्ठिनो तं पुब्बन्तं आरब्भ आगम्म पटिच्च अञम्पि जनं दिट्ठिगतिकं करोन्ता अनेकविहितानि अधिमुत्तिपदानि अभिवदन्ति अट्ठारसहि वत्थूहि । तत्थ अनेकविहितानीति अनेकविधानि । अधिमुत्तिपदानीति अधिवचनपदानि । अथ वा भूतं अत्थं अभिभवित्वा यथासभावतो अग्गहेत्वा पवत्तनतो अधिमुत्तियोति दिट्ठियो वुच्चन्ति । अधिमुत्तीनं पदानि अधिमुत्तिपदानि, दिट्ठिदीपकानि वचनानीति अत्थो । अद्वारसहि वत्थूहीति अट्ठारसहि कारणेहि । ३०. इदानि येहि अट्ठारसहि वत्थूहि अभिवदन्ति, तेसं कथेतुकम्यताय पुच्छाय “ते च खो भोन्तो'"तिआदिना नयेन प्रच्छित्वा तानि वत्थूनि विभजित्वा दस्सेतुं "सन्ति, भिक्खवे"तिआदिमाह । तत्थ वदन्ति एतेनाति वादो, दिविगतस्सेतं अधिवचनं । सस्सतो वादो एतेसन्ति सस्सतवादा, सस्सतदिट्ठिनोति अत्थो । एतेनेव नयेन इतो परेसम्पि एवरूपानं पदानं अत्थो वेदितब्बो । सस्सतं अत्तानञ्च लोकञ्चाति रूपादीसु अञतरं अत्ताति च लोकोति च गहेत्वा तं सस्सतं अमरं निच्चं धुवं पञपेन्ति । यथाह – “रूपं अत्ता चेव लोको च सस्सतो चाति अत्तानञ्च लोकञ्च पञपेन्ति तथा वेदनं, सञ्ज, सङ्गारे. विज्ञआणं अत्ता चेव लोको च सस्सतो चाति अत्तानञ्च लोकञ्च पझपेन्तीति । ३१. आतप्पमन्वायातिआदीसु वीरियं किलेसानं आतापनभावेन आतप्पन्ति वुत्तं । तदेव पदहनवसेन पधानं । पुनप्पुनं युत्तवसेन अनुयोगोति । एवं तिप्पभेदं वीरियं अन्वाय आगम्म पटिच्चाति अत्थो । अप्पमादो वुच्चति सतिया अविप्पवासो । सम्मा मनसिकारोति उपायमनसिकारो, पथमनसिकारो, अत्थतो आणन्ति वुत्तं होति । यस्मिहि मनसिकारे ठितस्स पुब्बेनिवासानुस्सति आणं इज्झति, अयं इमस्मिं ठाने मनसिकारोति अधिप्पेतो । तस्मा वीरियञ्च सतिञ्च जाणञ्च आगम्माति अयमेत्थ सोपत्थो । तथारूपन्ति तथाजातिकं । 90 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy