SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ (१.२२-२२) महासीलवण्णना ८३ एवं हुते इदं नाम होतीति अग्गिजुहनं । दब्बिहोमादीनिपि अग्गिहोमानेव, एवरूपाय दब्बिया ईदिसेहि कणादीहि हुते इदं नाम होतीति एवं पवत्तिवसेन पन विसुं वुत्तानि | तत्थ कणोति कुण्डको | तण्डुलाति सालिआदीनञ्चेव तिणजातीनञ्च तण्डुला | सप्पीति गोसप्पिआदिकं । तेलन्ति तिलतेलादिकं । सासपादीनि पन मुखेन गहेत्वा अग्गिम्हि पक्खिपनं, विज्जं परिजप्पित्वा जुहनं वा मुखहोमं। दक्खिणक्खकजण्णुलोहितादीहि जुहनं लोहितहोमं। अङ्गविज्जाति पुब्बे अङ्गमेव दिस्वा ब्याकरणवसेन अङ्गं वुत्तं, इध अङ्गुलडिं दिस्वा विज्जं परिजप्पित्वा अयं कुलपुत्तो वा नो वा, सिरीसम्पन्नो वा नो वातिआदिब्याकरणवसेन अङ्गविज्जा वुत्ता। वत्थुविज्जाति घरवत्थुआरामवत्थादीनं गुणदोससल्लक्खणविज्जा । मत्तिकादिविसेसं दिस्वापि हि विज्जं परिजप्पित्वा हेट्ठा पथवियं तिसरतनमत्ते, आकासे च असीतिरतनमत्ते पदेसे गुणदोसं पस्सन्ति । खत्तविज्जाति अब्भेय्यमासुरक्खराजसत्यादिसत्थं । सिवविज्जाति सुसाने पविसित्वा सन्तिकरणविज्जा, सिङ्गालरुतविज्जातिपि वदन्ति । भूतविज्जाति भूतवेज्जमन्तो । भूरिविज्जाति भूरिघरे वसन्तेन उग्गहेतब्बमन्तो । अहिविज्जाति सप्पदठ्ठतिकिच्छनविज्जा चेव सप्पाव्हायनविज्जा च । विसविज्जाति याय, पुराणविसं वा रक्खन्ति, नवविसं वा करोन्ति विसवन्तमेव वा । विच्छिकविज्जाति विच्छिकदट्ठतिकिच्छनविज्जा । मूसिकविज्जायपि एसेव नयो । सकुणविज्जाति सपक्खकअपक्खकद्विपदचतुप्पदानं रुतगतादिवसेन सकुणजाणं। वायसविज्जाति काकरुतत्राणं, तं विसु व सत्थं, तस्मा विसुं वुत्तं । पक्कज्झानन्ति परिपाकगतचिन्ता । इदानि “अयं एत्तकं जीविस्सति, अयं एत्तक"न्ति एवं पवत्तं आदिठ्ठाणन्ति अत्थो। सरपरित्ताणन्ति सररक्खणं, यथा अत्तनो उपरि न आगच्छति, एवं करणविज्जा। मिगचक्कन्ति इदं सब्बसङ्गाहिकं सब्बसकुणचतुप्पदानं रुतत्राणवसेन वुत्तं । २२. मणिलक्खणादीसु एवरूपो मणि पसत्थो, एवरूपो अपसत्थो, सामिनो आरोग्यइस्सरियादीनं हेतु होति, न होतीति, एवं वण्णसण्ठानादिवसेन मणिआदीनं लक्खणं अनुयुत्ता विहरन्तीति अत्थो । तत्थ आवुधन्ति ठपेत्वा असिआदीनि अवसेसं आवुधं । इथिलक्खणादीनिपि यम्हि कुले ते इत्थिपुरिसादयो वसन्ति, तस्स वुड्डिहानिवसेनेव वेदितब्बानि । अजलक्खणादीसु पन एवरूपानं अजादीनं मंसं खादितब्बं, एवरूपानं न खादितब्बन्तिं अयं विसेसो वेदितब्बो । 83 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009979
Book TitleDighnikayo Part 4
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages410
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy