SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ दीघनिकायो-३ (३.३.१०८-११०) सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञा सच्छिकत्वा पवेदेमि । सो धम्मं देसेस्सति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेस्सति; सेय्यथापाहमेतरहि धम्मं देसेमि आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेमि । सो अनेकसहस्सं भिक्खुसंघं परिहरिस्सति, सेय्यथापाहमेतरहि अनेकसतं भिक्खुसंघ परिहरामि । १०८. “अथ खो, भिक्खवे, सङ्खो नाम राजा यो सो यूपो रञा महापनादेन कारापितो। तं यूपं उस्सापेत्वा अज्झावसित्वा तं दत्वा विस्सज्जित्वा समणब्राह्मणकपणद्धिकवणिब्बकयाचकानं दानं दत्वा मेत्तेय्यस्स भगवतो अरहतो सम्मासम्बुद्धस्स सन्तिके केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिस्सति । सो एवं पब्बजितो समानो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति, तदनुत्तरं ब्रह्मचरियपरियोसानं दिवेव धम्मे सयं अभिञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति । १०९. “अत्तदीपा, भिक्खवे, विहरथ अत्तसरणा अनञ्जसरणा, धम्मदीपाधम्मसरणा अनञसरणा । कथञ्च, भिक्खवे, भिक्खु अत्तदीपो विहरति अत्तसरणो अनञ्जसरणो धम्मदीपो धम्मसरणो अनञ्जसरणो? इध, भिक्खवे, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं। वेदनासु वेदनानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं। चित्ते चित्तानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं। धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सं। एवं खो, भिक्खवे, भिक्खु अत्तदीपो विहरति अत्तसरणो अनञ्जसरणो धम्मदीपो धम्मसरणो अनञ्जसरणो। भिक्खुनोआयुवण्णादिवड्डनकथा ११०. "गोचरे, भिक्खवे, चरथ सके पेत्तिके विसये। गोचरे, भिक्खवे, चरन्ता सके पेत्तिके विसये आयुनापि वड्डिस्सथ, वण्णेनपि वड्डिस्सथ, सुखेनपि वड्डिस्सथ, भोगेनपि वड्डिस्सथ, बलेनपि वड्विस्सथ । 56 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy