SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ (३.३.९०-९१) ३. चक्कवत्तिसुत्तं ४७ पटिपज्ज । अहं पन केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजिस्सामी'ति । “अथ खो, भिक्खवे, राजा चक्कवत्ती जेट्ठपुत्तं कुमारं साधुकं रज्जे समनुसासित्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजि । सत्ताहपब्बजिते खो पन, भिक्खवे, राजिसिम्हि दिब्बं चक्करतनं अन्तरधायि । ९०. “अथ खो, भिक्खवे, अञ्जतरो पूरिसो येन राजा खत्तियो मुद्धाभिसित्तो तेनुपसङ्कमि; उपसङ्कमित्वा राजानं खत्तियं मुद्धाभिसित्तं एतदवोच- 'यग्घे, देव, जानेय्यासि, दिब्बं चक्करतनं अन्तरहित'न्ति ? अथ खो, भिक्खवे, राजा खत्तियो मद्धाभिसित्तो दिब्बे चक्करतने अन्तरहिते अनत्तमनो अहोसि । अनत्तमनतञ्च पटिसंवेदेसि; नो च खो राजिसिं उपसङ्कमित्वा अरियं चक्कवत्तिवत्तं पुच्छि। सो समतेनेव सुदं जनपदं पसासति । तस्स समतेन जनपदं पसासतो पुब्बेनापरं जनपदा न पब्बन्ति, यथा तं पुब्बकानं राजूनं अरिये चक्कवत्तिवत्ते वत्तमानानं । “अथ खो, भिक्खवे, अमच्चा पारिसज्जा गणकमहामत्ता अनीकट्ठा दोवारिका मन्तस्साजीविनो सन्निपतित्वा राजानं खत्तियं मुद्धाभिसित्तं एतदवोचुं- 'न खो ते, देव, समतेन (सुदं) जनपदं पसासतो पुब्बेनापरं जनपदा पब्बन्ति, यथा तं पुब्बकानं राजूनं अरिये चक्कवत्तिवत्ते वत्तमानानं । संविज्जन्ति खो ते, देव, विजिते अमच्चा पारिसज्जा गणकमहामत्ता अनीकट्ठा दोवारिका मन्तस्साजीविनो मयञ्चेव अझे च ये मयं अरियं चक्कवत्तिवत्तं धारेम । इङ्घ त्वं, देव, अम्हे अरियं चक्कवत्तिवत्तं पुच्छ। तस्स ते मयं अरियं चक्कवत्तिवत्तं पुट्ठा ब्याकरिस्सामा'ति । आयुवण्णादिपरियानिकथा ९१. “अथ खो, भिक्खवे, राजा खत्तियो मुद्धाभिसित्तो अमच्चे पारिसज्जे गणकमहामत्ते अनीकडे दोवारिके मन्तस्साजीविनो सन्निपातेत्वा अरियं चक्कवत्तिवत्तं पुच्छि। तस्स ते अरियं चक्कवत्तिवत्तं पुट्ठा ब्याकरिंसु । तेसं सुत्वा धम्मिकहि खो रक्खावरणगुत्तिं संविदहि, नो च खो अधनानं धनमनुप्पदासि। अधनानं धने अननुप्पदियमाने दालिद्दियं वेपुल्लमगमासि । दालिद्दिये वेपुल्लं गते अञ्जतरो पुरिसो परेसं 47 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy