SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ४४ दीघनिकायो-३ (३.३.८४-८५) खत्तियं मुद्धाभिसित्तं एतदवोच - ‘मा खो त्वं, तात, दिब्बे चक्करतने अन्तरहिते अनत्तमनो अहोसि, मा अनत्तमनतञ्च पटिसंवेदेसि, न हि ते, तात, दिब्बं चक्करतनं पेत्तिकं दायज्जं। इङ्घ त्वं, तात, अरिये चक्कवत्तिवत्ते वत्ताहि । ठानं खो पनेतं विज्जति, यं ते अरिये चक्कवत्तिवत्ते वत्तमानस्स तदहुपोसथे पन्नरसे सीसंन्हातस्स उपोसथिकस्स उपरिपासादवरगतस्स दिब्बं चक्करतनं पातुभविस्सति सहस्सारं सनेमिकं सनाभिकं सब्बाकारपरिपूर'न्ति । चक्कवत्तिअरियवत्तं ८४. 'कतमं पन तं, देव, अरियं चक्कवत्तिवत्त'न्ति ? 'तेन हि त्वं, तात, धम्मंयेव निस्साय धम्मं सक्करोन्तो धम्मं गरुं करोन्तो धम्मं मानेन्तो धम्मं पूजेन्तो धम्म अपचायमानो धम्मद्धजो धम्मकेतु धम्माधिपतेय्यो धम्मिकं रक्खावरणगुत्तिं संविदहस्सु अन्तोजनस्मिं बलकायस्मिं खत्तियेसु अनुयन्तेसु ब्राह्मणगहपतिकेसु नेगमजानपदेसु समणब्राह्मणेसु मिगपक्खीसु । मा च ते, तात, विजिते अधम्मकारो पवत्तित्थ | ये च ते, तात, विजिते अधना अस्सु, तेसञ्च धनमनुप्पदेय्यासि । ये च ते, तात, विजिते समणब्राह्मणा मदप्पमादा पटिविरता खन्तिसोरच्चे निविठ्ठा एकमत्तानं दमेन्ति, एकमत्तानं समेन्ति, एकमत्तानं परिनिब्बापेन्ति । ते कालेन कालं उपसङ्कमित्वा परिपुच्छेय्यासि परिग्गण्हेय्यासि - किं, भन्ते, कुसलं, किं अकुसलं, किं सावज्जं, किं अनवज्जं, किं सेवितब्बं, किं न सेवितब्ब, किं मे करीयमानं दीघरत्तं अहिताय दुक्खाय अस्स, किं वा पन मे करीयमानं दीघरत्तं हिताय सुखाय अस्साति ? तेसं सुत्वा यं अकुसलं तं अभिनिवज्जेय्यासि, यं कुसलं तं समादाय वत्तेय्यासि । इदं खो, तात, तं अरियं चक्कवत्तिवत्त'न्ति । चक्करतनपातुभावो ८५. “ ‘एवं, देवाति खो, भिक्खवे, राजा खत्तियो मुद्धाभिसित्तो राजिसिस्स पटिस्सुत्वा अरिये चक्कवत्तिवत्ते वत्ति । तस्स अरिये चक्कवत्तिवत्ते वत्तमानस्स तदहुपोसथे पन्नरसे सीसंन्हातस्स उपोसथिकस्स उपरिपासादवरगतस्स दिब्बं चक्करतनं पातुरहोसि सहस्सारं सनेमिकं सनाभिकं सब्बाकारपरिपूरं | दिस्वान रो खत्तियस्स मुद्धाभिसित्तस्स एतदहोसि - 'सुतं खो पन मेतं - यस्स रो खत्तियस्स मुद्धाभिसित्तस्स 44 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy