SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ (३.२.७३-७३) २. उदुम्बरिकसुत्तं एवंनामो एवंगोत्तो एवंवण्णो एवमाहारो एवंसुखदुक्खप्पटिसंवेदी एवमायुपरियन्तो, सो ततो चुतो इधूपपन्नो'ति | इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति । "तं किं मञ्जसि, निग्रोध, यदि एवं सन्ते तपोजिगुच्छा परिसुद्धा वा होति अपरिसुद्धा वाति ? “अद्धा खो, भन्ते, एवं सन्ते तपोजिगुच्छा परिसुद्धा होति, नो अपरिसुद्धा, अग्गप्पत्ता च सारप्पत्ता चा''ति | “न खो, निग्रोध, एत्तावता तपोजिगुच्छा अग्गप्पत्ता च होति सारप्पत्ता च; अपि च खो फेग्गुप्पत्ता होती''ति । परिसुद्धअग्गप्पत्तसारप्पत्तकथा ७३. “कित्तावता पन, भन्ते, तपोजिगुच्छा अग्गप्पत्ता च होति सारप्पत्ता च ? साधु मे, भन्ते, भगवा तपोजिगुच्छाय अग्ग व पापेतु, सार व पापेतू''ति । “इध, निग्रोध. तपस्सी चातयामसंवरसंवतो होति । कथञ्च निग्रोध. तपस्सी चातयामसंवरसंवतो होति...पे०... यतो खो. निग्रोध. तपस्सी चातयामसंवरसंवतो होति. अदं चस्स होति तपस्सिताय । सो अभिहरति नो हीनायावत्तति । सो विवित्तं सेनासनं भजति...पे०... सो इमे पञ्च नीवरणे पहाय चेतसो उपक्किलेसे पञ्जाय दुब्बलीकरणे मेत्तासहगतेन चेतसा...पे०... उपेक्खासहगतेन चेतसा विपुलेन महग्गतेन अप्पमाणेन अवेरेन अब्यापज्जेन फरित्वा विहरति । सो अनेकविहितं पुब्बेनिवासं अनुस्सरति । सेय्यथिदं - एकम्पि जाति द्वेपि जातियो तिस्सोपि जातियो चतस्सोपि जातियो पञ्चपि जातियो...पे०... इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति । सो दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते, यथाकम्मूपगे सत्ते पजानाति - ‘इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचीदुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता अरियानं उपवादका मिच्छादिठ्ठिका मिच्छादिट्टिकम्मसमादाना । ते कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना। इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता वचीसुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानं अनुपवादका सम्मादिट्टिका सम्मादिट्टिकम्मसमादाना। ते कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपन्ना'ति । इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते पस्सति चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे सुगते दुग्गते, यथाकम्मूपगे सत्ते पजानाति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy