SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ३० दीघनिकायो-३ (३.२.५८-५९) उपक्किलेसो ५८. “यथा कथं पन, भन्ते, भगवा एवं परिपुण्णाय तपोजिगुच्छाय अनेकविहिते उपक्किलेसे वदती''ति ? “इध, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा अत्तमनो होति परिपुण्णसङ्कप्पो । यम्पि, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा अत्तमनो होति परिपुण्णसङ्कप्पो । अयम्पि खो, निग्रोध, तपस्सिनो उपक्किलेसो होति । "पुन चपरं, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा अत्तानुक्कंसेति परं वम्भेति । यम्पि, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा अत्तानुक्कंसेति परं वम्भेति । अयम्पि खो, निग्रोध, तपस्सिनो उपक्किलेसो होति । ___“पुन चपरं, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा मज्जति मुच्छति पमादमापज्जति । यम्पि, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा मज्जति मुच्छति पमादमापज्जति । अयम्पि खो, निग्रोध, तपस्सिनो उपक्किलेसो होति । ५९. “पुन चपरं, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा लाभसक्कारसिलोकं अभिनिब्बत्तेति, सो तेन लाभसक्कारसिलोकेन अत्तमनो होति परिपुण्णसङ्कप्पो। यम्पि, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा लाभसक्कारसिलोकं अभिनिब्बत्तेति, सो तेन लाभसक्कारसिलोकेन अत्तमनो होति परिपुण्णसङ्कप्पो । अयम्पि खो, निग्रोध, तपस्सिनो उपक्किलेसो होति । "पुन चपरं, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा लाभसक्कारसिलोकं अभिनिब्बत्तेति, सो तेन लाभसक्कारसिलोकेन अत्तानुक्कंसेति परं वम्भेति । यम्पि, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा लाभसक्कारसिलोकं अभिनिब्बत्तेति, सो तेन लाभसक्कारसिलोकेन अत्तानुक्कंसेति परं वम्भेति । अयम्पि खो, निग्रोध, तपस्सिनो उपक्किलेसो होति। "पुन चपरं, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा लाभसक्कारसिलोकं अभिनिब्बत्तेति, सो तेन लाभसक्कारसिलोकेन मज्जति मुच्छति पमादमापज्जति । यम्पि, निग्रोध, तपस्सी तपं समादियति, सो तेन तपसा लाभसक्कारसिलोकं अभिनिब्बत्तेति, सो 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy