SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ २८ दीघनिकायो-३ (३.२.५५-५७) गोतमो इमं परिसं आगच्छेय्य, इमं तं पहं पुच्छेय्याम – “को नाम सो, भन्ते, भगवतो धम्मो, येन भगवा सावके विनेति, येन भगवता सावका विनीता अस्सासप्पत्ता पटिजानन्ति अज्झासयं आदिब्रह्मचरिय''न्ति ? एवं वुत्ते ते परिब्बाजका तुण्ही अहेसुं । तपोजिगुच्छावादो ५५. अथ खो भगवा येन निग्रोधो परिब्बाजको तेनुपसङ्कमि । अथ खो निग्रोधो परिब्बाजको भगवन्तं एतदवोच- “एतु खो, भन्ते, भगवा, स्वागतं, भन्ते, भगवतो । चिरस्सं खो, भन्ते, भगवा इमं परियायमकासि यदिदं इधागमनाय । निसीदतु, भन्ते, भगवा, इदमासनं पञत्त''न्ति । निसीदि भगवा पञत्ते आसने। निग्रोधोपि खो परिब्बाजको अञ्जतरं नीचासनं गहेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नं खो निग्रोधं परिब्बाजकं भगवा एतदवोच- "काय नुत्थ, निग्रोध, एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता"ति ? एवं वुत्ते, निग्रोधो परिब्बाजको भगवन्तं एतदवोच, "इध मयं, भन्ते, अद्दसाम भगवन्तं सुमागधाय तीरे मोरनिवापे अब्भोकासे चङ्गमन्तं. दिस्वान एवं अवोचुम्हा- 'सचे समणो गोतमो इमं परिसं आगच्छेय्य, इमं तं पञ्हं पुच्छेय्याम- को नाम सो, भन्ते, भगवतो धम्मो, येन भगवा सावके विनेति, येन भगवता सावका विनीता अस्सासप्पत्ता पटिजानन्ति अज्झासयं आदिब्रह्मचरियन्ति ? अयं खो नो, भन्ते, अन्तराकथा विप्पकता; अथ भगवा अनुप्पत्तो''ति । ५६. "दुज्जानं खो एतं, निग्रोध, तया अञदिडिकेन अञखन्तिकेन अझरुचिकेन अञ्जनायोगेन अञ्जत्राचरियकेन, येनाहं सावके विनेमि, येन मया सावका विनीता अस्सासप्पत्ता पटिजानन्ति अज्झासयं आदिब्रह्मचरियं । इङ्घ त्वं मं, निग्रोध, सके आचरियके अधिजेगुच्छे पऽहं पुच्छ – “कथं सन्ता नु खो, भन्ते, तपोजिगुच्छा परिपुण्णा होति, कथं अपरिपुण्णा''ति ? एवं वुत्ते ते परिब्बाजका उन्नादिनो उच्चासद्दमहासद्दा अहेसुं“अच्छरियं वत भो, अब्भुतं वत भो, समणस्स गोतमस्स महिद्धिकता महानुभावता, यत्र हि नाम सकवादं ठपेस्सति, परवादेन पवारेस्सती"ति । ५७. अथ खो निग्रोधो परिब्बाजको ते परिब्बाजके अप्पसद्दे कत्वा भगवन्तं एतदवोच - "मयं खो, भन्ते, तपोजिगुच्छावादा तपोजिगुच्छासारा तपोजिगुच्छाअल्लीना 28 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009978
Book TitleDighnikayo Part 3
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages338
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy